Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 179
________________ ३५१ ३५२ अष्टमो भवः पुत्रपुत्राननं वीक्ष्य मुदा मैत्रीबलो नृपः । गुणचन्द्रं न्यधाद्राज्ये स्वयं तु व्रतमग्रहीत् ॥४९३।। तस्य नि:कण्टकं राज्यं न्यासकर्मसमन्वितम् । परिपालयतः कालः कियानप्यतिजग्मिवान् ।।४९४।। अन्यदा प्रावृडभ्यागाच्छन्नं जलधरैर्नभः । व्यजृम्भतोजितागजिर्नीपवाता ववुः सुखाः ॥४९५।। उल्ललास बलाकालिविधुद्विद्योतते स्म च । प्रनृत्ताः केकिनो वृष्टा मेघा हृष्टाश्च चातकाः ॥४९६।। नष्टं हंसै रुतं भेकैरुद्भिन्नं कन्दलैर्नवैः । खिन्नं पथिकजायाभिनिवृत्तं महिषीव्रजैः ॥४९७|| नृपोऽथ सरितः पूरं द्रष्टुं परिजनान्वितः । ययौ दृष्टा च सा तेन तृणकाष्ठादिसङ्कुला ॥४९८|| कूले प्रपातयन्ती द्राग् नाशयन्ती तटदुमान् । कल्लोलकलिता त्यक्तमर्यादाऽत्यन्तभीषणा ॥४९९।। आकुला क्रूरयादोभिर्वर्जिता दूरतो बुधैः । आवतैः संकुलाऽनेकैः कलुषं स्वं प्रकुर्वती ॥५००॥ विशेषकम् तां निरीक्ष्य मुहूर्तेन प्राविशन्नगरी नृपः । शरद्यथ व्रजन्वाहकेलिमैक्षत तां नदीम् ॥५०१।। स्वच्छोदकामपक्रूरसत्त्वां साधुजनोचिताम् । तां वीक्ष्य पूर्ववृत्तान्तस्मृतेर्दध्यौ नराधिपः ॥५०२।। मन्ये नदीरयप्रायं पुरुषस्यद्धिविस्तरम् । यदेषोऽपि महारम्भः शुभकूलप्रपातकः ॥५०३।। १. तोजितो गर्जि ङ। २. पथिकजाषा० ख । समरादित्यसंक्षेपः विनाशयति धर्मद्रून् स्वं च कश्मलयत्यलम् । सत्त्वैः संयुज्यते कूरैः साधुभिश्च वियुज्यते ॥५०४।। सेव्यते कृत्यमर्यादारहितो मदवीचिभिः । अपकारी स्वपरयोर्मोहावर्तविवर्तनः ॥५०५।। विशेषकम् स्वभावे तु मन:शुद्ध: पापमित्रविवर्जितः । जीवलोकोपकाराय जायते सिन्धुवाहवत् ॥५०६।। बाह्यस्तु विस्तरः पुंसः परलोकाऽन्तरायकम् । तत्तं विहाय स्वार्थाय कृर्वे यत्नं समाहितः ।।५०७॥ विचिन्त्येति समागत्य निजाकूतं न्यवेदयत् । रत्नवत्यै प्रधानानां सामन्तानां च मन्त्रिणाम् ॥५०८।। एतैरनुमतो न्यस्य राज्ये धृतिबलं सुतम् । गुरुं काशिस्थितं मत्वा तत्रागात्सपरिच्छदः ।।५०९॥ नत्वा गुरुं निवेद्य स्वाकूतं तेनोपबृंहितः । शुभे मुहूर्ते काशीशकृतनिष्क्रमणक्षणः ॥५१०।। रत्नवत्या प्रधानेन समं परिजनेन च । गुरोविजयधर्माख्याद्यतिधर्म नृपोऽग्रहीत् ।।५११॥ युग्मम् काले कियत्यप्यभ्यस्तसूत्रो ज्ञातक्रियाक्रमः । गुरूनापृच्छ्य कल्पज्ञो जिनकल्पं प्रपन्नवान् ।।५१२।। तपसा सत्त्वसूत्राभ्यामेकत्वेन बलेन च । तुलनां पञ्चधा कृत्वा नियूंढस्तासु सात्त्विकः ॥५१३।। युग्मम् कियत्यपि गते काले कोल्लाके सन्निवेशने । समागतो रहस्येष स्थितः प्रतिमया स्थिरः ॥५१४।। तदा च मलयं गच्छन् वीक्ष्य तं वानमन्तरः । कुद्धो गिरिशिलामेकां तस्योपरि विमुक्तवान् ।।५१५।।

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215