Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 178
________________ अष्टमो भवः ३४९ ३५० कृतानि प्राभृतेऽमुष्याः कदलानि च नन्दया । सितपुष्पकरश्चैत्य प्रोवाचेति पुरोहितः ॥४७०॥ देवि देवगुरूणां हि वर्तते वन्दनक्षणः । दध्यौ रत्नवती हृष्टा संदेहो नात्र कश्चन ॥४७१।। अनुकूल: समग्रोऽपि यदेष शकुनव्रजः । आर्यपुत्रेण तत्सम्यग् वीतरागवचः श्रुतम् ॥४७२।। लब्धः शिवाध्वा वाग्देवीतुल्यायाः कथमन्यथा । एतस्याः परमानन्दशब्दोऽयं स्फुरितो मुखात् ।।४७३॥ अथ नत्वा गणिन्युक्ता स्थातुं वः कल्पते निशि । गणिन्युवाच यत्र त्वं तत्र नैवं विरुध्यते ॥४७४।। गच्छामि साम्प्रतं तावन्न दूरेऽस्मत्प्रतिश्रयः । इत्युक्त्वा गणिनी यान्ती रत्नवत्यनुजग्मुषी ॥४७५।। निवृत्य चोचिताद्देशात्सान्ध्यकृत्यं विधाय च । नमस्कारपरा रात्रिमतिवाहयति स्म सा ॥४७६|| प्रातः श्वशुरमापृच्छ्याऽनुज्ञाता तेन साऽगमत् । वन्दित्वा गणिनी श्रुत्वा धर्ममागात्पुनर्गृहम् ।।४७७|| द्वितीयदिवसे धर्मानुरागाद् गणिनी गृहे । रत्नवत्याः समागत्याऽऽचख्यौ धर्मकथां मुदा ॥४७८।। इत्थं गणिन्युपास्त्या सा निनाय चतुरो दिनान् । पञ्चमे पर्युपासाना गणिनी यावदस्ति सा ॥४७९।। समेत्य चन्द्रसुन्दर्या तावत्तस्या निवेदितम् । सत्यं भगवतीवाक्यं त्वच्चित्तानन्द आगमत् ।।४८०॥ तुष्टा रत्नवती तस्यै व्यतरत्पारितोषिकम् । कुमारस्तु समं यातो विग्रहेण नृपान्तिकम् ।।४८१।। समरादित्यसंक्षेपः आख्याय विग्रहोदन्तं तातेन बहुमानितः । आगतो गणिनीयुक्तां प्रियां प्रेक्ष्य स पिप्रिये ॥४८२।। ववन्दे गणिनी लब्धधर्मलाभोऽवदच्च ताम् । मम पुण्योदयं पश्य महान्तं भगवत्यमुम् ॥४८३।। यतः श्रीसुगृहीताख्यगुरुणा बोधितोऽस्म्यहम् । त्वया च बोधिता देवी द्वितीयं हृदयं मम ॥४८४|| दृष्टा भगवती जन्मशतदुर्लभदर्शना ।। गणिन्युवाच पुण्यानुबन्धिपुण्यान्न किं भवेत् ॥४८५।। अस्माद्धि प्राणिनां मुक्तिसुखं स्यादपरं तु किम् । कुमारः प्राह मुक्ति: स्यात्पुण्यपापक्षयेऽपि चेत् ॥४८६।। तथापि कारणं तत्र पुण्यं पुण्यानुबन्धकम् । तद्विपाकं विना भावस्तादृशो हि न लभ्यते ॥४८७|| गणिन्यूचे कुमारेण साध्वेतदवधारितम् । अथवा कुशलानां स्याद्धेतुमात्रं हि देशना ॥४८८।। इत्थं धर्माऽऽख्यया वेलां निर्गम्य कियतीमपि । तावापृच्छय परिप्रीतौ निजस्थानं गणिन्यगात् ॥४८९|| सधर्मधर्मसम्पत्त्याऽतुष्यत्तन्मिथुनं मिथः । चक्रे भुक्तोत्तरं धर्मवृत्तान्तं च श्रुतानुगम् ॥४९०|| गतौ च गणिनीपार्श्वे तस्याः शुश्रुवतुर्गिरम् । उचिते समये वेश्म पुनरेव समागतौ ॥४९१।। इत्थं प्रतिदिनं धर्मयोगाराधनयुक्तयोः । बाढं भावितयोधर्मे पुत्रः कालकमादभूत् ॥४९२।। १. धर्मयुक्ता क ।

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215