Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 176
________________ अष्टमो भवः श्रुत्वेत्यपगतं मोहतमो मेऽभूद्विरागिता । जाता जातिस्मृतिर्बद्धः संवेगो वन्दितो गुरुः || ४२३ || उक्तं च भगवन्नेवमिदं मम कदा पुनः । प्राच्यकर्मविपाकोऽयं सकलोऽपि त्रुटियति ॥ ४२४ ॥ गुरुराख्यदहोरात्रादस्मादेव मयोदितम् । कथं तां यक्षिणीमार्यपुत्रो विज्ञास्यति प्रभो ! || ४२५ ।। गुरुः प्रोचेऽद्य रात्रौ त्वत्स्वभावात्तुल्यभावतः । सशङ्कमानसः स्वस्य मन्त्रिणः कथयिष्यति ॥४२६|| न्यस्तेऽथ मन्त्रिणा जैनबिम्बे प्रोल्लङ्घिते तया । नेयं देवी महीपालंश्चित्ते निश्चेष्यतीदृशम् ॥४२७॥ कृष्टरिष्टिस्ततश्चैनां हन्तुमुत्थास्यति स्वयम् । तिरोधास्यति निःपुण्या सा पुण्यजननार्यपि ॥ ४२८ ॥ मयोचे कुशलं तस्या नार्यपुत्रः करिष्यति । गुरुः प्राह न किं तु त्वदुःखात्संतप्स्यतेऽधिकम् ॥४२९|| मयोचे भगवन् दोषो नार्यपुत्रस्य कश्चन । केवलं मम कर्मेदं गुरुः प्राह तथेति च ॥ ४३० ॥ तथापि मोहदोषेण संतप्तः श्वः समेष्यति । त्वां दृष्ट्वा च त्वया युक्तः सुखितोऽति भविष्यति ||४३१ || ततस्त्वया न संतप्यं मयोक्तं भगवन् ! गतः । त्वदीक्षणेन संतापो विरक्तं च मनो भवात् ॥४३२|| तत्किं मम नृपाऽऽगत्या वियोगान्ता हि सङ्गमाः । कीदृशं सुखितत्वं च जरामरणदुःखिनाम् ॥४३३॥ १. पुण्यजनमार्यपि क ग घ । ३४५ ३४६ समरादित्यसंक्षेपः गुरुराख्यदिदं सत्यं किं त्वत्यन्तसुखीभवेत् । जिनोक्तक्रियया तां च कुर्वन्सुस्थी भविष्यति ||४३४|| एतदाकर्ण्य हष्टाऽहमुक्ता भगवतेति च । सर्वमन्त्रोत्तमं वत्से ! सर्वकल्याणकारणम् ||४३५|| दुर्लभं जीवलोकेऽत्र सर्वभीतिप्रणाशनम् । अचिन्त्यशक्तिसंयुक्तं शिवसौख्यस्य साधकम् ||४३६॥ पूजनीयं सतां सर्वगुणानां प्रापकं परम् । परमेष्ठिमयं मन्त्रं गृहाण जिनभाषितम् ॥४३७॥ विशेषकम् महाप्रसाद इत्युक्ते मयाऽथ भगवाञ्जगी । प्राङ्मुखी वामतस्तिष्ठ स्थिता किञ्चिन्नता तथा ॥ ४३८|| भगवानुपयुक्तोऽथाऽस्खलितादिगुणान्वितम् । ददौ पञ्चनमस्कारं प्रत्यैच्छं तमहं मुदा ॥ ४३९ || नष्टेव भवभीमेऽथ समेतेवाऽथ निर्वृत्तिः । अनाख्येयप्रमोदोऽभूद्भगवानूचिवानथ ॥४४०॥ वत्से ! मन्त्रं स्मरन्त्याऽमुं त्वया गिरिगुहास्थया । निशि स्थेयमहं यामि श्वः पुनर्दर्शनं हि नः || ४४१|| मयोचेऽनुगृहीताऽस्मि गतश्च भगवांस्ततः । नमस्कारपराया मेऽतिक्रान्ता क्षणदा क्षणात् ॥४४२॥ प्रातः सादिशतैर्युक्ते समेते नृपतावहम् । दृष्टा सादिभिराख्याता तस्य सोऽन्तिकमागमत् ॥ ४४३|| साश्रुरूचे न कोप्यं मे मन्तुरज्ञानजो ह्ययम् । मयोचे कीदृशः कोपो भोक्तव्ये निजदुः कृते ॥ ४४४ हेतुरत्राऽहमित्युक्ते भूनेत्राऽहमभाषिष। आर्यपुत्र ! मया सोढं दुःखं जन्मान्तरेषु यत् ||४४५ ।।

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215