Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३४१
३४२
अष्टमो भवः मयोचे क्वाऽऽर्यपुत्रस्त्वं क्व चाऽविश्वस्ततेदृशी। तन्निमित्तं समाख्याहि चित्तं पर्याकुलं हि मे ॥३७५।। नृपोऽवोचदलं पर्याकुलत्वेनाऽति चादरात् । पृष्टेन कथितस्तेन वृत्तान्तो यक्षिणीभवः ॥३७६|| मयोचेऽभिनिविष्टा सा कथमेतद्भविष्यति । राज्ञोचे देवि किं तस्या भवेदभिनिवेशतः ॥३७७|| यद्याप्नोम्यधुनाऽप्येतां तत्तथाऽहं कदर्थये । कुरुतेऽभिनिवेशं सा यथा न पुनरप्यमुम् ॥३७८।। अन्यदा वासवेश्मस्थे नृपे तत्र व्रजन्त्यहम् । स्त्रिया स्वतुल्यया सार्धमपश्यं तल्पगं नृपम् ॥३७९।। संक्षुब्धाऽहं ततो दृष्टा वलमाना महीभुजा । उक्ता क्व यासि पापिष्ठे ! ज्ञाता माया मया तव ॥३८०॥ देवि ! पश्यसि पापाया धृष्टत्वमिति तां स्त्रियम् । उक्त्वाऽधावत मत्पृष्ठे केशेषु जगृहे च माम् ॥३८१।। मयोचे वेपमानाङ्याऽऽर्यपुत्र ! किमिदं ननु । स मद्वचोऽवमत्यैतां स्त्रियमाहूय चावदत् ॥३८२।। देवि पश्यसि पापाया धृष्टत्वं कूटचेष्टितम् । यादृगुक्तं त्वया पश्य तादृग् विहितमेतया ॥३८३।। तव वेषं विधायैषा समेताऽथ तयोदितम् । आर्यपुत्राऽलमनया निर्वासय पुरादिमाम् ॥३८४।। नृपेणाऽथ समाहूय यामिका भणिता इति । दुष्टां यक्षवधूमेतां देवीनेपथ्यधारिणीम् ॥३८५।। कदर्थयित्वा निःशूकं निर्वासयत वेगतः । आदेश इति तैरुक्त्वा गृहीता वैरिणी यथा ॥३८६॥ युग्मम्
समरादित्यसंक्षेपः आः पापिनीति जल्पद्भिः केशबाहूत्तरीयतः । केनाऽपि विधृता क्वाऽपि नृपस्याऽग्रे कथिता ॥३८७।। बहिर्नीत्वा च दुःशीलस्त्रीवद् बाढं विडम्ब्य च । निर्वास्य नगरोद्यानसन्निधावृज्झिताऽस्मि तैः ॥३८८।। उक्ता च भवने राज्ञः प्रवेक्ष्यसि पुनर्यदि । ततोऽस्मदीयहस्तेन गन्ताऽसि यमसद्मनि ॥३८९|| गतेषु राजमत्र्येषु दध्यौ च किमहो मया । प्राप्तं पापपरीणामादपि मन्तुविहीनया ॥३९०॥ व्यापादये तदात्मानं पतित्वा गिरिशृङ्गतः । ध्यात्वेति तत्रारोहन्ती दृष्टा साधुजनैरहम् ॥३९१।। अथ ज्ञानयुतो दुःखिवत्सलः साधुभिर्वृतः । गुरुर्दृष्टो नतश्चैष तेनाहं धर्मलाभितः ॥३९२।। उक्त्वा सुसंगते वत्से न संतप्यं हृदि त्वया । भवेऽत्र प्राणिनः प्रायो भवन्ति विपदां पदम् ॥३९३।। दु:कृतानां कृतानां प्राक् छुटन्ति न कथञ्चन । अकृत्वा वचनं चारु वीतरागनिदेशितम् ॥३९४|| मयोक्तं भगवन् ! किं प्राक् पापकर्म मया कृतम् । यस्येदृशो विपाकोऽभूद् भगवानाह तच्छृणु ॥३९५।। उत्तरस्यां दिशि ब्रह्मसेनो ब्रह्मपुरेश्वरः । अभूद् बहुमतस्तस्य विदुरो नामतो द्विजः ॥३९६|| पुरंदरयशा नाम तत्पत्नी त्वं तयोः सुता । आसीश्चन्द्रयशा नामातीतेऽस्मान्नवमे भवे ॥३९७।। पित्रोरिष्टा भवत्याश्च तौ धर्म दिशतः सदा । जैनं तव तु बालत्वात्परिणामे समेति न ॥३९८।।

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215