Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
अष्टमो भवः
गणिन्यवोचदज्ञानस्याऽल्पस्येदं विजृम्भितम् । अल्पेन कर्मणा यच्च मयाऽऽप्तं शृणु तन्ननु ॥३५१||
समस्ति कोशलाधीशो नरेशो नरसुन्दरः । तस्याऽत्र जन्मपर्याये संजज्ञे धर्मपत्न्यहम् ॥ ३५२ ||
अन्यदा वाहकेल्यां स वाहेनाऽपहतोऽपतत् । अटव्यां तत्र चापश्यदपूर्वी कामपि स्त्रियम् ॥३५३||
तया प्रोक्तो महाराज ! स्वागतं ते निविश्यताम् । राजा प्रोवाच काऽसि त्वं प्रदेशश्चैष को वद ||३५४ ||
सोचे मनोरथा नाम यक्षिण्यहमिदं पुनः । विन्ध्यारऽण्यं नृपः प्राह त्वमत्रैकाकिनी कुतः ॥ ३५५॥
सोचेऽहं नन्दनोद्यानादभूवं मलयं गता । सह प्रियेण स त्वत्र क्रुद्धो निष्कारणं मयि ॥ ३५६ ॥ गतस्त्यक्त्वा स मां क्वाऽपि तेनैकाऽहं नृपोऽवदत् । द्वाभ्यामपि कृतं नैव सुन्दरं साऽवदत्कथम् ||३५७॥ नृपः प्राहोज्झिता पत्या तेनामा(?) त्वं च नागमः । सा प्राह तेन नाथेनाऽविशेषज्ञेन पूर्यताम् || ३५८ ।।
नाऽयं धर्मः कुलीनानां विज्ञानां च नृपोदिते । सोचे किं तस्य विज्ञत्वं योऽनुरक्तं जनं त्यजेत् ॥ ३५९ ॥
राज्ञोचे को विना दोषमनुरक्तं त्यजेज्जनम् ।
साऽऽह योऽज्ञ इति प्रोच्य सविलासं व्यलोकत || ३६०||
राज्ञाऽवगणिता मोहदोषादाह गतत्रपा ।
राजंस्त्वयोक्तं निर्दोषं कोऽनुरक्तं जनं त्यजेत् ॥३६२॥
ततोऽवमन्यसे किं मां राज्ञोचे जल्प मेदृशम् । परस्त्री त्वं हि सा प्राह पुंसः सर्वाः परस्त्रियः ॥३६२॥
३३९
३४०
समरादित्यसंक्षेपः
राज्ञोचे वक्रवाक्येन परलोकविरोधिना । कृतमेतेन सा प्रोचेऽलीकवाक्यमपीदृशम् ॥३६३॥ नृपः प्राह मयालीकं किमुक्तं यक्षिणी जगौ । कोऽनुरक्तं जनं विज्ञो विना दोषं परित्यजेत् ॥३६४|| किमत्रालीकमित्युक्ते राज्ञा प्रोवाच सा यतः । परित्यजसि मां रक्तां नृपतिः प्राह तामथ ॥ ३६५॥ मयि नैवानुरक्ता त्वमहिते विनियोजनात् । अत एव न निर्दोषा परलोकाऽनवेक्षणात् ॥ ३६६॥
सा प्राह किं बहूक्तेन न मानयसि मां यदि । ततोऽहं नियमेन त्वां निहन्म्यथ नृपोऽवदत् ॥ ३६७॥ कस्त्वया हन्यते भद्रे ! रण्डया यश्च हन्यते ।
नरस्तस्य न युक्तं स्यादपि दानं जलाञ्जलेः || ३६८ || द्वेषदष्टाधरा साथ पृथ्वीशं प्रत्यधावत । तस्य हुङ्कारमात्रेण जज्ञे लुब्वददर्शना ॥ ३६९ ॥ नृपोऽथ चलितः स्तोकं भूमिभागं समागतः । यावत्तावदकाण्डेऽप्यपतत्काञ्चनपादपः || ३७० ॥ अलग्नेऽत्र नृपोऽपश्यदूर्ध्वं दृष्टा च साऽम्बरे । तयोचे च दुराचार ! कतिकृत्वश्छुटिष्यसि ॥३७१॥ नृपः प्रोवाच हा पापे ममाऽसि त्वमगोचरे । अन्यथा तु निगृह्णामि त्वामहं नात्र संशयः ॥ ३७२ ॥ तिरोहिता पुनः साऽथ सैन्येनाऽश्वाऽनुगामिना । मिलितः कथमप्यागात्कोशलां कुशली नृपः ॥ ३७३|| वर्धापनं कृतं लोकैरविश्वस्तस्तु सर्वतः ।
पृष्ट हेतुं मया प्रोचे न किञ्चिदपि भूपतिः ||३७४॥

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215