Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३३७
३३८
अष्टमो भवः प्रारब्धं चानया सर्व शान्तिकर्म यथोचितम् । दीनादीनां प्रदानानि प्रादात्कल्पलतोपमा ॥३२८॥ दृष्टा च सर्वसम्पत्तिपूजार्थं गतया तया । विचारभूमिव्यावृत्ता निर्विकारा वराकृतः ॥३२९।। युक्ता तप:शमज्ञानैः साध्वीभिः परिवारिता । श्वेतवीस्वामिनः पुत्री कोशलाधिपगेहिनी ॥३३०॥ गणिनी गृहिपर्यायेऽभिधानेन सुसंगता । सुसंगता गुणैः सङ्गतापेन न तु संगता ॥३३१।। विशेषकम् तां वीक्ष्य नत्वा चोवाच दु:खिता भगवत्यहम् । तत्प्रसीद गृहाऽऽगत्या श्रोतुमिच्छामि किञ्चन ॥३३२।। गणिन्याह भवत्वेवं नाऽप्रीतिः कस्यचिद्यदि । सोचे गुरुजन: सर्वो धर्मश्रद्धापरो मम ॥३३३॥ ततो रत्नवतीवाचा गणिनी गेहमागता । कृतोपचारा सा चास्याः पुरतः समुपाविशत् ॥३३४|| अथाऽऽह गणिनी वत्से सर्वे संसारिजन्तवः । दुःखपादपबीजेन जन्मना संगताः खलु ॥३३५।। बाध्यन्ते भोगतृष्णाभिः कदर्थ्यन्ते तथेन्द्रियैः । जरसा चाभिभूयन्ते पच्यन्ते च कुदग्निना ॥३३६|| चूर्यन्ते मानशैलेन मोह्यन्ते दम्भजालतः । छाद्यन्ते मोहतमसा प्लाव्यन्ते लोभवाधिना ॥३३७।। खण्ड्यन्ते च वियोगाद्यैर्ग्रस्यन्ते कालरक्षसा । भ्रम्यन्ते कर्मचक्रेण कवल्यन्ते च मृत्युना ॥३३८|| न केऽपि सुखितास्तस्मान्मुक्त्वा जिनमुनीनिमान् । श्वभ्रतिर्यग्नृदेवत्वगतिष्वखिलजन्मसु ॥३३९||
समरादित्यसंक्षेपः यथा केऽपि रुजाकान्ता निर्विण्णा वेदनावशात् । स्वं निवेद्य सुवैद्यस्य तदुक्तक्रियया स्थिताः ॥३४०॥ बाध्यमाना अपि रुजाऽऽरोग्यलाभस्य निर्वृतः । न दु:खं गणयन्तीह संजातसुखनिश्चयाः ॥३४१। विशेषकम् मुनयोऽपि तथा कर्मरोगसम्पन्नवेदनाः । निवेद्य जिनवैद्यस्य स्वं तदुक्तक्रियाऽन्विताः ॥३४२।। कर्मभिर्बाध्यमाना अप्यारोग्यप्राप्तिनिर्वृत्तेः । न दु:खं गणयन्त्येतन्निर्वाणसुखनिश्चिताः ॥३४३॥ युग्मम् ते ह्यमोहाः ससंतोषाः समीपशिवसम्पदः । सुखिनः परमार्थेन तेभ्योऽन्ये दुःखिनः सदा ॥३४४|| किं च वत्सेऽनया कृत्या निःशेषसुखसंजुषः । किं दुःखं तव नाऽकथ्यं यदि तत्कथ्यतां मम ॥३४५।। तयाऽथ भर्तुरक्षेमवार्तादु:खे निवेदिते । गणिन्यूचेऽस्ति नाऽक्षेमस्तस्येदानी दृढा भव ॥३४६।। जानाम्यविधवाभावं तव स्वरविशेषतः । स्वरमण्डलमेतच्च निःसंदिग्धं जिनोदितम् ॥३४७|| किं च यादृक् परानन्दयोगे भर्तुर्मूगीदृशः । स्वरः संभवतीदानी तादृशस्तव धामिकि ॥३४८।। त्वत्प्रत्ययनिमित्तं च शास्त्रस्थं वच्मि किञ्चन । एवंविधस्वरा नारी गुह्ये मखवती भवेत् ॥३४९।। एवमेतदसौ प्रोच्य प्रोचे पृच्छामि किञ्चन । विपाकः कर्मणः कस्य जज्ञे भगवतीदृशः ॥३५०।।
१. मषवती ख ग घ ङ ।

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215