________________
३३७
३३८
अष्टमो भवः प्रारब्धं चानया सर्व शान्तिकर्म यथोचितम् । दीनादीनां प्रदानानि प्रादात्कल्पलतोपमा ॥३२८॥ दृष्टा च सर्वसम्पत्तिपूजार्थं गतया तया । विचारभूमिव्यावृत्ता निर्विकारा वराकृतः ॥३२९।। युक्ता तप:शमज्ञानैः साध्वीभिः परिवारिता । श्वेतवीस्वामिनः पुत्री कोशलाधिपगेहिनी ॥३३०॥ गणिनी गृहिपर्यायेऽभिधानेन सुसंगता । सुसंगता गुणैः सङ्गतापेन न तु संगता ॥३३१।। विशेषकम् तां वीक्ष्य नत्वा चोवाच दु:खिता भगवत्यहम् । तत्प्रसीद गृहाऽऽगत्या श्रोतुमिच्छामि किञ्चन ॥३३२।। गणिन्याह भवत्वेवं नाऽप्रीतिः कस्यचिद्यदि । सोचे गुरुजन: सर्वो धर्मश्रद्धापरो मम ॥३३३॥ ततो रत्नवतीवाचा गणिनी गेहमागता । कृतोपचारा सा चास्याः पुरतः समुपाविशत् ॥३३४|| अथाऽऽह गणिनी वत्से सर्वे संसारिजन्तवः । दुःखपादपबीजेन जन्मना संगताः खलु ॥३३५।। बाध्यन्ते भोगतृष्णाभिः कदर्थ्यन्ते तथेन्द्रियैः । जरसा चाभिभूयन्ते पच्यन्ते च कुदग्निना ॥३३६|| चूर्यन्ते मानशैलेन मोह्यन्ते दम्भजालतः । छाद्यन्ते मोहतमसा प्लाव्यन्ते लोभवाधिना ॥३३७।। खण्ड्यन्ते च वियोगाद्यैर्ग्रस्यन्ते कालरक्षसा । भ्रम्यन्ते कर्मचक्रेण कवल्यन्ते च मृत्युना ॥३३८|| न केऽपि सुखितास्तस्मान्मुक्त्वा जिनमुनीनिमान् । श्वभ्रतिर्यग्नृदेवत्वगतिष्वखिलजन्मसु ॥३३९||
समरादित्यसंक्षेपः यथा केऽपि रुजाकान्ता निर्विण्णा वेदनावशात् । स्वं निवेद्य सुवैद्यस्य तदुक्तक्रियया स्थिताः ॥३४०॥ बाध्यमाना अपि रुजाऽऽरोग्यलाभस्य निर्वृतः । न दु:खं गणयन्तीह संजातसुखनिश्चयाः ॥३४१। विशेषकम् मुनयोऽपि तथा कर्मरोगसम्पन्नवेदनाः । निवेद्य जिनवैद्यस्य स्वं तदुक्तक्रियाऽन्विताः ॥३४२।। कर्मभिर्बाध्यमाना अप्यारोग्यप्राप्तिनिर्वृत्तेः । न दु:खं गणयन्त्येतन्निर्वाणसुखनिश्चिताः ॥३४३॥ युग्मम् ते ह्यमोहाः ससंतोषाः समीपशिवसम्पदः । सुखिनः परमार्थेन तेभ्योऽन्ये दुःखिनः सदा ॥३४४|| किं च वत्सेऽनया कृत्या निःशेषसुखसंजुषः । किं दुःखं तव नाऽकथ्यं यदि तत्कथ्यतां मम ॥३४५।। तयाऽथ भर्तुरक्षेमवार्तादु:खे निवेदिते । गणिन्यूचेऽस्ति नाऽक्षेमस्तस्येदानी दृढा भव ॥३४६।। जानाम्यविधवाभावं तव स्वरविशेषतः । स्वरमण्डलमेतच्च निःसंदिग्धं जिनोदितम् ॥३४७|| किं च यादृक् परानन्दयोगे भर्तुर्मूगीदृशः । स्वरः संभवतीदानी तादृशस्तव धामिकि ॥३४८।। त्वत्प्रत्ययनिमित्तं च शास्त्रस्थं वच्मि किञ्चन । एवंविधस्वरा नारी गुह्ये मखवती भवेत् ॥३४९।। एवमेतदसौ प्रोच्य प्रोचे पृच्छामि किञ्चन । विपाकः कर्मणः कस्य जज्ञे भगवतीदृशः ॥३५०।।
१. मषवती ख ग घ ङ ।