SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ अष्टमो भवः ३३५ ३३६ समरादित्यसंक्षेपः तत्र साधिकसप्ताब्धीनायुः सम्पूर्ण्य तच्च्युतौ । युवां नृपतिगेहेषु जज्ञाथे अत्र जन्मनि ॥३०४|| तद्भिल्लत्वेऽर्जितं कर्म क्षपितं नरके बहु । शेषं क्षुद्रमनुष्यत्वे तच्छेषमधुना पुनः ॥३०५।। तत्पापकर्मणामत्र मत्वा वीपाकमीदृशम् । तथा कुरु यथा नैव दुःखान्याप्नोषि साम्प्रतम् ॥३०६॥ इत्याकर्ण्य मया साधं देव्या परिजनेन च । प्रतिपन्नं व्रतं सैष वृत्तान्तः प्राक्तनो मम ॥३०७।। श्रुत्वेति पर्षत् संविग्ना गुणचन्द्रो गुरुं जगौ । प्रभोः प्रभावतो धर्मो मया ज्ञातो यथातथः ॥३०८।। ततो देहि गृहस्थत्वस्योचितानि व्रतानि मे । इत्युक्ते विग्रहेणाऽपि द्वयोरपि ददौ प्रभुः ॥३०९।। तौ भावश्रावको भक्त्या गुरुं प्राणमतां ततः । गुरुणा गुणचन्द्रस्तु भाषितो बहुमानतः ॥३१०॥ कुमार तव बोधाय गतो रत्नपुरादहम् । संजातश्चैष तत्तत्र याम्युन्मुखयतिव्रजे ॥३११।। अयोध्यायां पुनर्भावि भवता सह दर्शनम् । भाव्यं दृढव्रतेनोच्चैरादेश इति सोऽवदत् ॥३१२।। गुरुः ससाधुरप्यभ्रगत्या प्रचलितस्ततः । एताभ्यां वन्दितो दूरं वीक्षितश्चातिभक्तितः ॥३१३।। तस्मिंश्चादर्शनीभूते तावयोध्यां पुरीं प्रति । ससैन्यौ चलितौ हर्षकलितौ धर्मलाभतः ॥३१४|| इतश्च गत्वाऽयोध्यायां खेचरो वानमन्तरः । चके कैतवतो वाता कुमारस्य परिग्रहे ॥३१५।। कुमारो निहतो युद्धे विग्रहेणेति सा कमात् । श्रुता मैत्रीबलेनैष न श्रद्धत्ते स्म तां पुनः ॥३१६।। श्रुत्वा रत्नवती त्वेनां मूर्छिता पतिता भुवि । आश्वासिता परिजनेनाऽलं बाष्पमुचा शुचा ॥३१७|| राज्ञो निवेदितेऽत्रार्थे तत्र राजा समागतः । तया वहिप्रवेशाय विज्ञप्तः प्रोचिवानिति ॥३१८।। अश्रद्धेयमिदं तन्मा कार्षीरविधवे शुचम् । गोमायुना दृढेनाऽपि पञ्चास्यो न विनाश्यते ॥३१९।। त्वयि पुत्रं कुमारस्य सिद्धादेशो दिशत्यलम् । दृष्टश्च कुशलस्वप्नो मया मे नाकुलं मनः ॥३२०॥ कुमारस्य च नोत्पातः कोप्यभूदभिषेणने । तवावैधव्यलक्ष्मीश्चाविपन्ना शिवमेव तत् ॥३२१॥ केनाऽपि हि कुमारस्य मन्ये प्राग्भववैरिणा । कृता कैतववार्ताऽसौ तत् त्यजैनमसद्ग्रहम् ॥३२२॥ इदमित्थमथो दैवं यदि सत्यं विधास्यति । ततस्त्वमाकुला कस्मादस्माकमपि सा गतिः ॥३२३|| प्रेषितः पवनगतिनामाऽऽस्ते लेखवाहकः । पञ्चदिन्यागते तत्र करिष्यामो यथोचितम् ॥३२४|| अर्वाक् पुनर्न संतप्यमथ रत्नवती जगौ । तातादेशः प्रमाणं मे किञ्चिद्विज्ञपयामि तु ॥३२५।। करोमि शान्तिकर्माऽहं पूजयामि च देवताः । यावत्कुशलवार्तेति तावदुज्झामि चाऽशनम् ॥३२६।। राज्ञोचे कुर्विदं वत्से ! प्रसाद इति साऽवदत् । त्वं भवाऽविधवेत्युक्त्वाऽगमन्मैत्रीबलो नृपः ॥३२७।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy