Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
अष्टमो भवः उत्पन्ना च तव प्रीतिर्यशोदामेभ्यभार्यया । बन्धुसुन्दर्यभिधया सदासंक्लिष्टचित्तया ॥३९९।। संसारस्याऽभिनन्दिन्या कामभोगेषु गृद्धया । अनपेक्षाजुषा प्रेक्ष्य पितृभ्यां वारिताऽसि च ॥४००।। युग्मम् वत्सेऽलमेतत्सङ्गेन पापमित्रसमा ह्यसौ । प्रतिषिद्धो हि तत्सङ्गस्तत्त्वयाऽवमतं वचः ॥४०१॥ अन्यदा त्वं गता वीक्ष्य विषण्णां बन्धुसुन्दरीम् । अपृच्छ: कारणं सोचे विरक्तः सखि ! मे प्रियः ॥४०२॥ रक्तश्च मदिरावत्यां मदिरायामिरापवत् । अजातपुत्रभाण्डा च विषण्णाऽस्मि ततो दृढम् ॥४०३।। त्वयोचेऽलं विषादेन कुरूपायं तयोदितम् । प्रवाजिकोत्पलाख्याऽस्ति कुशला कर्मणीदृशे ॥४०४|| न तु मेऽवसरस्तस्या दर्शनेऽथ त्वयोदितम् । क्व सास्तीतरया प्रोचे पूर्वस्यां नगराद् बहिः ॥४०५॥ गत्वा त्वयाऽथ सानीयाऽर्पिताऽस्यै त्वं गृहे गता । साऽचिता बन्धुसुन्दर्या वृत्तान्तः कथिते निजः ॥४०६।। परिवाजिकया प्रोचे धीरा भव करोम्यहम् । तस्यां विद्वेषणं पत्युः सा प्राहाऽनुग्रहो महान् ॥४०७|| तया तथा कृते श्रेष्ठी तत्याज मदिरावतीम् । गृहीता सा शुचा बद्धं त्वया कर्म च तद्भवम् ॥४०८।। ततस्त्वं परिपाल्याऽऽयु: कर्मदोषाद्वशाभवः । अप्रिया यूथनाथस्य पतिता वारिबन्धने ॥४०९।। मृता च वानरीत्वेनाऽभवस्तत्राऽपि दुर्भगा । यूथेशेन बहियूंथात्कृताऽथ पुरुषैधृता ॥४१०॥
समरादित्यसंक्षेपः लोहशृङ्खलया नद्धायुः प्रान्ते सरमाऽभवः । शुनामनिष्टा सर्वेषां पूर्वकर्मानुभावतः ॥४११॥ कीटभक्षितदेहा च मृता मार्जारिकाऽभवः । तत्राप्यनिष्टा सर्वेषामोतूनां कर्मदोषतः ॥४१२॥ मृता रथाङ्ग्यथो जाता सर्वदाऽपि प्रियोज्झिता । मृत्वा बभूव चाण्डाली तत्राऽपि प्रियवर्जिता ॥४१३।। मृत्वाऽभूः शबरीत्वेन सर्वाऽनिष्टा च पल्लितः । आकृष्टा शबरैः कर्मदोषाहुःखेन जीवसि ॥४१४|| अन्यदा मुनिभिर्मार्गभ्रष्टैः पृष्टाऽसि धार्मिकि । कोऽयं प्रदेशो मार्गश्च दूरे कियति तिष्ठति ॥४१५।। त्वयोचे सह्यकान्तारमिदं मार्गश्च सन्निधौ । दर्शयामीति भाषित्वा बहुमानेन दशितः ॥४१६।। चिन्तितं च विशुद्धेन चेतसाऽमी विमत्सराः । प्रियंवदाः प्रशान्ताश्च भाग्यैरेतत्समागमः ॥४१७। त्वयेति सिद्धचित्तत्वाद् बोधिबीजं समजितम् । ततश्च प्रणता भावात् साधुभिर्धर्मलाभिता ॥४१८॥ तदा त्वयाऽल्पकारऽऽम्भमार्दवाऽऽर्जवभावतः । साधुसन्निधिसामर्थ्यान्मनुष्यायुर्यबध्यत ॥४१९।। गतेष्वपि मुनिष्वेषु तदनुस्मरणात्तव । नैवाऽत्रुटच्छुभो भावस्त्रुटितं जीवितं पुनः ॥४२०॥ जाता तत्कर्मशेषेण सहिता श्वेतवीपतेः । दुहिता कोशलेशेनोपयताऽसि च रूपतः ॥४२१।। कर्मशेषादयं च त्वां यक्षिणीरूपवञ्चितः । इत्थं कदर्थयामास वत्सेऽनुत्सेकवानपि ॥४२२।।

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215