Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
अष्टमो भवः
पतिरप्रतिमः कः स्यादस्या इति तदम्बया । प्रेषिताः पुरुषा दिक्षु निपुणाश्चित्रकर्मणि ॥३२॥ उक्ताश्च राजपुत्राणां प्रतिरूपाणि रूपिणाम् । आनेतव्यानि युष्माभी रत्नवत्युचितान्यलम् ॥३३॥ केऽपि क्वाऽपि गताः केचित्त्वयोध्यामीयतुः पुरीम् । राधां विध्यस्तदा ताभ्यां गुणचन्द्रो निरीक्षितः ॥३४|| तौ वीक्ष्य विस्मितौ चित्रमतिभूषणनामको । सकृद् दृष्टं तु तद्रूपमिमौ लिखितुमक्षमौ ॥३५॥ कन्यारूपोपदाव्याजात्तं सेवितुमुपागतौ । द्वा:स्थाऽऽख्यातौ प्रविष्टौ च गुणचन्द्रं प्रणेमतुः ॥३६॥ युग्मम् पटं च प्राभृते कृत्वोचतुरावां गुणालयम् । श्रिते च वत्सलं देवं श्रुत्वैतौ शङ्खपत्तनात् ॥३७|| तद् दृष्टोऽसि कला विद्वन् विद्वश्चित्रकलालवम् । तव प्रसादादावां तदवधारय देव नौ ॥३८॥ युग्मम् उन्मील्य तं पटं वीक्ष्य रूपं प्राह नृपात्मजः । अयं कलालवः स्याच्चेत्तत्पूर्णा का भवेत्कला ॥३९।। रेखान्यासेषु रेखा यच्चित्रे चित्रेऽत्र दृश्यते । समुदायस्य शोभा च काचिद्वाचामगोचरा ॥४०॥ एवंविधाः स्त्रियः क्व स्यु: कलाकौशलमेव वाम् । तेन चित्तं हतं को वा नैपुण्येन न रज्यते ॥४१|| तावूचतुश्च नैपुण्यं विधेरेवाऽत्र नौ न तु । तत्कृतं वीक्ष्य लिखिते का स्यान्निपुणताऽऽवयोः ॥४२॥ कुमारः प्राह कस्यास्तदीदृग्गमृताञ्जनम् । रूपमप्रतिरूपं यद्विधिनाऽप्यकृतं पुरा ॥४३।।
समरादित्यसंक्षेपः ऊचे ताभ्यामसौ शङ्खपुरेश्वरसुता कनी । नाम्ना रत्नवती दृष्टाऽऽवाभ्यां नरविमानगा ॥४४॥ सखीवृता धृतश्वेताऽऽतपत्रा दीर्घलोचना । शतपत्रमनङ्गास्त्रं दधती दक्षिणे करे ॥४५।। किञ्चिल्लिखितमावाभ्यां तदनुस्मरणादिदम् । लिखितुं तु यथाऽवस्थं विश्वकर्माऽप्यकर्मठः ॥४६।। श्रुत्वेत्यस्यां पराभूतरतौ भूपात्मजो रतः । समन्तुरिव मारेण शरैर्जघ्ने शरारुभिः ॥४७|| आकारगोपनं कृत्वा मित्रमूचेऽन्तिकस्थितम् । पठ विस्तृतबुद्धे त्वमन्यत् प्रश्नोत्तरं पुनः ॥४८|| आदेश इति स प्रोच्य परितुष्टेन चेतसा । कुमारमनुसृत्यैवाऽपठत् प्रश्नोत्तरं नवम् ॥४९॥ किं ते संबोधनं देव ! वने कः कुम्भिकुम्भभित् । प्रद्युम्नस्य कवेर्लक्ष्मीजानिः किमभिधः पिता ॥५०॥ कुमारसिंह इत्युक्ते कुमारेणाऽपरः सुहृत् । विशालबुद्धिनामाऽथ पपाठाऽभिनवं कविः ॥५१॥ प्रकाशा कीदृशी वार्ताऽऽशीर्वादे च किमुच्यते । किं च योग्यं सतां वासे भवात् कः स्याद्विवेकिनाम् ॥५२।। कश्चाऽधिष्ठायक: शङ्केश्वरपार्श्वजिनेश्वरे । कुमारेण विचिन्त्योक्तं भूतानन्दपुरन्दरः ॥५३॥ अहो मतेरतिशयो भाषित्वेत्यथ भूषणः । प्राह देव मयाऽप्यस्ति कृतं स प्राह तत् पठ ॥५४॥
१. पुरे नृपसुता ख । २. लिखितुं तां ख ग घ च ।

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215