Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
अष्टमो भवः
श्लोकमेतं लिखित्वाऽधो यावदस्ति विलोकयन् । तावत्तत्र समायातौ तौ चित्रमतिभूषणौ ॥ १०० ॥ युग्मम् तौ चित्रपट्टिकां प्रेक्ष्य प्रोचतुर्देव किं न्विदम् । स्मित्वा स प्राह भवतोविज्ञानस्य द्विरुक्तता ॥ १०१ ॥
महाप्रसाद इत्युक्त्वा यावदेतावपश्यताम् । रूपं द्विधाऽपि श्लोकं तावत्ताभ्यां निरीक्षितम् ॥१०२॥
दध्यतुश्च ध्रुवं धन्या सा कन्या बहुमन्यते । कुमारेणाऽपि या चित्रं किं वा योग्या हि सेदृशः ॥ १०३ ॥
देव्या निवेद्यते ह्येतद् ध्यात्वा चित्रमतिर्जगौ । देव रूपमदृष्टं यदित्थमाराध्यतेऽद्भुतम् ॥१०४॥
भूषण: प्रोचिवानीदृश्येवं सा राजकन्यका । धन्याऽवश्यं यदेवं सा देवेन बहुमन्यते ॥ १०५ ॥ तदा द्वाःस्थः समेत्याह कुमारोऽस्ति समागतः । देव गान्धर्विकः सैष कुमारं द्रष्टुमिच्छति ॥ १०६ ॥ आयात्विति कुमारोक्ते विश्वभूतिः समागमत् । अवोचच्च कुमार ! त्वां देव आज्ञापयत्यदः ॥ १०७॥ प्रस्तुते गीतविचारेऽस्त्यस्माकं विभ्रमः स्वरे । कुमारस्तं समागत्य ततोऽपनयतु द्रुतम् ॥१०८॥ स्मित्वा स प्राह देवस्य स्वापत्ये बहुमानिता । गान्धर्वः प्राह नाऽपत्ये बहुमानो गुणेषु तु ॥ १०९ ॥ अवक्तामेवमेतद्धि तौ चित्रमतिभूषणौ ।
गुणानां हि समग्राणां कुमारे निकषः स्थितः ॥११०॥
१. भवतो ख ग घ ङ च दिरुक्ततः ख ।
३१७
३१८
समरादित्यसंक्षेपः
तातादेश इति प्रोच्य कुमारः सौधमासदत् । द्विधा चित्रयुतौ चित्रकृतौ तु स्वगृहं गतौ ॥ १११ ॥ भूषणः प्राह सम्पन्नमात्मीयं हि समीहितम् । तदस्य रूपमालिख्याऽनाख्याय लघु गम्यते ॥ ११२ ॥ आख्याते हि कुमारोऽयं न प्रेषयति नौ लघु । भवत्वेवं परेणोक्ते तौ तमालिखतां ततः ॥११३॥
तद्रूपं खेचरद्वन्द्वरत्नवत्योश्च पट्टिके । कुमारलिखिते लात्वा तौ शङ्खपुरमीयतुः ॥ ११४ ॥ देव्या वृत्तान्तमाख्याय तच्चित्रत्रयमर्पितम् । तयोः कान्तिमती द्वेधा तुष्टाऽदात्पारितोषिकम् ॥११५॥ निरूपयन्ती सा रूपं कुमारस्याऽतिमन्मथम् । दध्यौ विशेषसंस्थानमहो रूपमहोऽप्यहो ॥ ११६ ॥ अतृप्ताऽपि तदालोके वीक्ष्यान्ये चित्रपट्टिके । रूपाऽनुरूपविज्ञानप्रकर्षात् साऽतिविस्मिता ॥११७॥ वाचयित्वा सुतामूर्तेरधः श्लोकमचिन्तयत् । धन्या ममाऽऽत्मजा येत्थं कुमारेणाऽभिलष्यते ॥११८॥ अर्पयित्वा कुमारस्य प्रतिरूपं सुतां प्रति । देव्या मदनमवाख्याऽनुशिष्य प्रेषिता सखी ॥ ११९ ॥ सा गत्वा चार्पयद्रत्नवत्यै तां चित्रपट्टिकाम् । देव्यादेशं समाख्यच्च शिक्षस्वेदं यथा लघु ॥ १२० ॥ रत्नवत्याह कश्चित्रे लिखितः प्राह तत्सखी । चन्द्रेन्द्रविष्णुकामानामेकः कोऽपि भविष्यति ॥ १२१ ॥ रत्नवत्याह निर्लक्ष्मा लोचनद्वयसुन्दरः । सुवर्णवर्णः स्वङ्गाङ्गस्तेभ्यो विसदृशस्ततः ॥ १२२ ॥

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215