Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
अष्टमो भवः
तावत्तत्र समुद्देशे पथभ्रष्टः परिभ्रमन् । क्षुधा तृषा परिक्षीणः साधुगच्छः समागमत् ॥ २५९ ॥ सानुकम्पं त्वया पृष्टाः साधवः किं वनान्तरे । परिभ्रमत ते प्रोचुर्महात्मन् ! मार्गतश्च्युताः || २६०॥
श्रीमत्या भणितश्चाऽसि स्वामिन्नेतान्महामुनीन् । उत्तारय वनाद्भीमात्प्रीणीष्व च फलादिना ॥ २६१ || इदं धर्मनिदानं हि प्रदत्तं वेधसा तव । ततस्त्वं जातरोमाञ्चः फलमूलाद्यढौकयः ॥२६२॥ प्रोचे च साधुभिः श्राद्ध कल्पन्तेऽमूनि नैव नः । सिद्धान्ते यन्निषिद्धानि सर्वज्ञैः सर्वदर्शिभिः || २६३||
त्वयोचेऽनुग्रहः कार्यो निर्वेदः स्यान्ममाऽन्यथा । श्रद्धालुत्वमथ ज्ञात्वा साधवस्त्वां बभाषिरे ॥ २६४॥
यद्येवं तर्हि जीर्णानि फलमूलानि देहि नः । शीघ्रं न गह्वरात्तान्यानीय तान् प्रत्यलाभयः ॥ २६५ ॥ कृतार्थं मन्यमानः स्वं सपत्नीकोऽपि तान्पथि । मुनीनस्थापयस्ते तु तवाऽऽख्यन्धर्ममार्हतम् ॥ २६६॥ त्वया ते स्थापिता मार्गे धर्ममार्गे च तैर्भवान् । महतामुपकारो हि सद्यः फलति निर्मितः ॥ २६७॥
सजायोऽपि नमस्कारं पाठितः साधुभिर्भवान् । समादिष्टश्च कर्तव्यमस्मदीयमिदं वचः ॥ २६८ ॥ पक्षस्यैकदिने हित्वाऽऽरम्भं स्थित्वा च निर्जने । स्मर्तव्योऽयं नमस्कारः सारः श्रीमज्जिनागमे ॥ २६९ ॥ दिने तत्र च कश्चिद्वां देहद्रोहं विचिन्तयेत् । कुर्याद्वा तदपि क्षम्यमित्थं स्वर्गो भविष्यति ॥ २७० ॥
३३१
३३२
समरादित्यसंक्षेपः
इति तैर्ज्ञानिभिः प्रोक्तं युवाभ्यामुररीकृतम् । भावनापावनात्मभ्यां तदाचीर्णं च सर्वदा ॥ २७१ ॥ अन्यदा युवयोरित्थमात्तपौषधपोषयोः । आगात्सिंहः प्रियां त्रातुं भवांश्चापं करेऽकरोत् ॥ २७२॥ ऊचे च भीरु मा भैषीः शरेणैकेन हन्म्यमुम् ।
सा प्राह नात्र सन्देहः किं तु गौर्बाध्यते गुरोः || २७३॥ त्वयोचे भवतीस्नेहमोहाद्दध्रे धनुर्मया । ततोऽलममुना यत्नं कुरुष्व गुरुभाषिते ||२७४ || पतितो वां स पञ्चास्यो विलिखन्नखरैः खरैः । त्वया सहोढया सोढः क्लीवजीवसुदुःसहः || २७५ ।। नयताऽप्यन्यतो धातृनुपसर्गेण तेन वाम् । गुरुगीरक्षधात्वर्थो निन्ये न त्वन्यतो बलात् ॥ २७६ ॥ मुनी इव क्षमोपेतौ परे तौ दम्पती युवाम् । त्रिदशत्वेन सौधर्मे जातौ पल्योपमायुषौ ॥ २७७॥
इतोऽवरविदेहेऽस्ति गुरुचक्रपुरं खवत् ।
राज्ञा कुरुमृगाङ्केन मृगाङ्केनेव राजितम् ॥२७८॥ तस्याऽग्रमहिषी बालचन्द्राख्या त्वं दिवश्च्युतः । तदीयकुक्षौ समरमृगाङ्काऽऽख्यः सुतोऽभवः ॥ २७९ ॥ श्रीमती तु नृपश्यालसुभूषणनृपस्त्रियाम् । कुरुमत्यामभूत्पुत्र्यशोकदेवीति नामतः ॥ २८० ॥ उभावपि कलाचार्यात्प्रापथुः सकलाः कलाः । भवनं पञ्चबाणस्य यौवनं च क्रमाद्युवाम् ॥२८१ ॥
१. ततो for इतो ख ङ च ।

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215