Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३२१
३२२
अष्टमो भवः ज्ञात्वा कुतोऽपि वृत्तान्तं तं मैत्रीबलभूपतिः । प्रैषीच्छङ्खायनसुतां याचितुं वरकान् निजान् ॥१४६।। इतो रत्नवती गाढोद्विग्नाङ्गीकृतशून्यता । स्मरज्वरभराऽऽकान्ता सख्याख्यातशिरोव्यथा ॥१४७॥ शयनीयगता मुक्तमाना पाण्डुकपोलभृत् । सास्त्रदृष्टिरलब्धाशा यावदस्ति क्षणाऽन्तरम् ॥१४८॥ युग्मम् तावदुत्फुल्लनेत्रत्य प्रोचे मदनमञ्जुका । स्वामिनि ! त्वं चिरं जीव पूर्णास्तव मनोरथाः ॥१४९।। यन्मया तर्कितं तच्च तथैव समजायत । स हि चित्रप्रतिच्छन्दो वरस्तव वरोऽजनि ॥१५०॥ सांप्रतं हि किमेतेन रतप्रत्यूहकारिणा । इतीव तस्यै संतुष्टा कटिसूत्रमदात्तदा ॥१५१॥ अपृच्छच्च कथं सोचे गता देव्यन्तिकेऽस्म्यहम् । दृष्टा देवी च हृष्टाऽऽस्या सचित्रमतिभूषणा ॥१५२।। ऊचे च मत्सुतां ब्रूहि पूर्णास्तव मनोरथाः । कुमारगुणचन्द्राया दत्ता त्वमसि याचिता ॥१५३|| यस्त्वयाऽऽराधिताश्चित्रे स एव विधिना वरः । परितुष्टेन ते दत्तोऽकृतदारपरिग्रहः ॥१५४॥ हृष्टाऽथ रत्नवत्यस्यै ददौ सर्वाङ्गभूषणम् । ध्यात्वेतीव स सर्वाङ्गे भविता मम भूषणम् ॥१५५|| ऊचे च सत्यसंज्ञोऽयं गुणचन्द्रो यतोऽमुतः । मम व्यपगतस्तापो गृहिणीशब्दमात्रतः ॥१५६।।
समरादित्यसंक्षेपः सख्यूचे भणितं देव्या वन्दस्व गुरुदेवताः । मज्जित्वाऽथ विभूत्या सा गुरुदेवानवन्दत ॥१५७|| शङ्खायननृपेणाऽथ कृत्वा वर्धापनं वरम् । प्रैषि रत्नवती साम्बा महाभूत्या स्वयंवरा ॥१५८|| मासमात्रेण कालेन सैता ज्ञाततदागमः । तुष्टो मैत्रीबलो बन्धमोक्षादिकमकारयत् ॥१५९।। प्रतिपत्तिः कृता योग्या मुहूर्तश्च निरीक्षितः । विवाहस्याऽनुरूपं च समग्रमपि कारितम् ॥१६०॥ हट्टशोभा समारब्धा द्रव्यं दीनेषु दापितम् । कोशपत्रं समाकृष्याऽऽभरणादि निरूपितम् ॥१६॥ हास्तिकाश्वीयरथ्याढ्योऽभवद्धवलमङ्गलः । कुमारोऽथ समारोहदुपवाह्यं महागजम् ॥१६२।। पृष्ठे विशालबुद्ध्याद्या वयस्यास्तस्य तस्थिरे । रथाश्वादिसमारूढो राजलोकोऽखिलोऽपि च ॥१६३॥ नन्दन्मङ्गलतूर्योऽथ नृत्यद्दारवधूजनः । नन्द्यमानश्च पौरीभिरागाद्विवाहमण्डपम् ॥१६४|| प्रयुज्य च विधि सर्व प्रेषितोऽथ वधूगृहम् । अपश्यच्चित्रतो रम्यां रतेरपि मनोहराम् ॥१६५।। ईषल्लम्बाधरां चक्रयुग्मतुल्यपयोधराम् । त्रिवलीकलितां मध्ये पल्लवाऽऽभकरदयाम् ॥१६६।। नितम्बबिम्बपृथुला स्थलाम्भोजनिभकमाम् । सर्वाङ्गसुन्दरां रत्नवतीं नृपतिनन्दनः ॥१६७|| विशेषकम्
१. स एवांगे क ।
१. this verse is wanting in
ख
ग घ ।

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215