Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
३२३
३२४
अष्टमो भवः हृष्टः पाणिग्रहं तस्याः सिद्धदेशगिराऽकरोत् । भ्रान्तानि मङ्गलान्युच्चैराचारश्चाखिलः कृतः ॥१६८।। तामादाय समायातः कुमार: सदनं निजम् । सर्व समुचितं चक्रेऽथाऽपठत्कालपाठकः ॥१६९।। समाप्य जगदुद्द्योतकृत्यं भ्रान्त्वाऽखिलं दिनम् । जगाम मज्जितुमिव तरणिवरुणालयम् ॥१७०।। प्रदोषदुर्जने मित्रप्रध्वंसेन प्रसृत्वरे । मिथुनानि रथाङ्गानां भियेव व्यघटन्मिथः ॥१७१॥ नभ:श्रियान्तिकस्थेन्दुप्रियसङ्गमया किल । दिन श्रीमानभङ्गाय ताराभरणामाददे ॥१७२।। प्राचीवधूमुखं तोषेणेव श्यामामुखाद्भुवा । इन्दुः समुदगाज्ज्योत्स्नानिवहेन प्रकाशयन् ॥१७३।। विजृम्भितसुरागन्धं प्रकाशर्भमणिव्रजम् । चन्द्रोज्ज्वलं जगज्जज्ञे क्षीरोदमथने यथा ॥१७४।। तदा समागतो हृष्टः कुमारो वासवेश्मनि । यत्र रत्नवती देवतेवाऽस्ति सपरिच्छदा ॥१७५।। निर्गतेऽथ सखीवर्गे स्नेहतः कूरसूपवत् ।। मिलितं तत्तथा युग्मं यथा भेदो न लक्ष्यते ॥१७६।। क्षणदा क्षणदा जज्ञे तयोः प्रथमसङ्गमे । चित्रं तु क्षीयमाणाऽपि क्षणदात्वं मुमोच न ॥१७७।। प्रदत्तचित्तनिर्वेदः स्त्रीणां प्रियवियोगतः । निनदः कृकवाकूणां प्रासरद्वन्दिनामपि ॥१७८।।
समरादित्यसंक्षेपः निशानाथो निशावध्वा वियोगेन भविष्यता । आकुलः कलयामास किल निष्कलतां तदा ॥१७९।। ध्वान्तारातिरथ ध्वान्ते प्रतिघादिव पाटलः । उदयाचलचूलायामारुरोह महोद्यमः ॥१८०|| रथाङ्गमिथुनान्यासन् संयोगे सुस्थितान्यथ । मित्रस्याभ्युदयः कस्य न स्यादथ सुखप्रदः ॥१८१॥ कुमारगुणचन्द्रोऽथ कृतप्राभातिकक्षणः । गत्वोद्याने चिरं रत्वा सप्रियः पुनराययौ ॥१८२।। इति प्रतिदिनं रत्नवत्या सह मनोहरम् । तस्याऽनुभवतः सौख्यं कालः कोऽपि व्यतीयिवान् ॥१८३।। उद्वृत्तोऽथान्यदा तस्य नृपतेविग्रहो नृपः । विक्षेपः प्रेषितस्तेनाऽविक्षेपेण विनिजितः ॥१८४|| सैनिकैापितश्चैत्याचल-मैत्रीबलः स्वयम् । कुमारेणाथ विज्ञप्तः कीदृग् द्वेधाऽपि विग्रहः ॥१८५।। संरम्भेणाऽलमेतेन तातादिश ततोऽत्र माम् । लभतां तातकोपाग्नावयं शलभतां द्रुतम् ॥१८६|| प्रेषितोऽथ नृपेणैष मुक्त्वा रत्नवतीमगात् । यथासन्नेन सैन्येन सहितो रहितो भिया ।।१८७।। विग्रहो विग्रहे मत्वा कुमारं स्वयमागतम् । तस्थौ दुर्गमधिष्ठाय बिलं कुलिशदन्तवत् ॥१८८।। माययेव महायन्त्रं त्रिस्तं संवेष्ट्य सेनया । चित्रं हीनबलं चके कुमारो नवमान्त्रिकः ॥१८९||
१. क्षणवज्जज्ञे ख ।
१. ततोथमां ख ।

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215