Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
अष्टमो भवः
३१३
समरादित्यसंक्षेपः
वश्यानां क्व नरे प्रीतिर्नीरसं कीदृशं फलम् । उपक्षये च को धातुर्वाजिनां किं प्रशस्यते ॥५५॥ प्रद्युम्नस्य कवेरस्य गुरूणां श्रीमतामिह । कनकप्रभसूरीणां गुरवः के च विश्रुताः ॥५६॥ पाठयित्वा पुनस्तं च श्लाधित्वा कवितागुणान् । मैत्रीबलात्मजः प्राह श्रीदेवानन्दसूरयः ॥५७।। प्रोचे चित्रमतिश्चित्रमति देवमतेरहो । मया कर्मक्रियागुप्तं कृतमस्त्यवधार्यताम् ॥५८।। परकीयमनायासादभिप्रायं प्रकाशयन् । कुमार स्वर्गतः स्वर्गी भवानिति मतिर्मम ॥५९॥ कुमार प्राह कुं पृथ्वीमाजगामेति ते मतिः । बभाषे भूषणश्चके देव एव किल स्वयम् ॥६०|| तयोविस्मितयोरित्थं कोशाध्यक्षं नृपात्मजः । धनदेवं जगौ देहि दीनाराँल्लक्षमेतयोः ॥६१।। स दध्यौ मुग्धभावेन लक्षमानं न वेत्त्ययम् । दृष्टं करोमि तद्येन पुनर्नाज्ञापयत्यदः ॥६२|| तत्पुञ्जितं पुरो वीक्ष्य गुणचन्द्रो व्यचिन्तयत् । मन्येऽमुष्य मनस्येतद् बहु मे दर्शयत्यदः ॥६३।। तद् बोधायावदल्लक्षमेतावन्मात्रकं भवेत् । तद् द्वयोरनयोर्नालं द्वितीयमपि देह्यदः ॥६४॥ तथैव च तदादेशे कोशाध्यक्षेण निर्मिते । जातौ चित्रकृती चित्रभृतौ तत्त्यागरागतः ॥६५||
कालज्ञस्य स्वयं शत्रुवर्गे कालसधर्मणः । मध्याह्नकालमेतस्याऽऽचख्यौ कालनिवेदकः ॥६६।। मध्यस्थः पुरुषोऽवश्यं विश्वस्योपरि जायते । आख्यानिवेदमारोहन्नभोमध्यं नभोमणिः ॥६७|| देवमज्जनमेदिन्यां देवमज्जनसज्जधीः । वारवेश्याजनश्चागादुत्क्षिप्तस्वर्णकुम्भयुक् ॥६८॥ अथोत्थाय कृतस्नानभोजनः शयनीयगः । दध्यौ शङ्खायनसुताकन्यायोगो नयोचितः ॥६९।। इति चिन्तयतस्तस्याऽऽस्थानवेला समाययौ । निविष्टस्य सदस्येत्य वयस्याः समुपाविशन् ॥७०।। अथ विद्याधरद्वन्द्वमालिखन् नृपनन्दनः । तच्च पश्यत्युपायातौ तौ चित्रमतिभूषणौ ॥७१।। नत्वोचतुश्च तौ देव ! किमिदं सोऽवदत्ततः । वीक्षध्वं स्वयमित्युक्त्वाथाऽर्पयच्चित्रपट्टिकाम् ॥७२।। वीक्ष्य तौ विस्मितौ बाढमूचतुश्चित्रकर्मणि । दुःसाधाऽऽराधना भावे देवेन विदधे च सा ॥७३॥ नवस्नेहोत्सुकत्वेन मिथ: स्मेरविलोचनम् । अलङ्घितोचितस्थानमारूढप्रेमभावतः ॥७४|| इदं विद्याधरद्वन्द्वं लिखितं देव यत्नतः । मन्वहे विश्वकर्माऽसि विश्वकर्मसु कर्मठः ॥७५॥ विशेषकम् किं चास्ति चित्रशास्त्रेऽदश्चित्रं यादृक् प्रजायते । ताहग्भावस्य सम्पत्तिध्रुवं चित्रकृतो भवेत् ॥७६।।
१. दर्शयत्यतः ख ग घ च । २. इयदेव कथं भवेत् ख ग घ ङ च ।
१. जाड्यते क ।

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215