SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ अष्टमो भवः पतिरप्रतिमः कः स्यादस्या इति तदम्बया । प्रेषिताः पुरुषा दिक्षु निपुणाश्चित्रकर्मणि ॥३२॥ उक्ताश्च राजपुत्राणां प्रतिरूपाणि रूपिणाम् । आनेतव्यानि युष्माभी रत्नवत्युचितान्यलम् ॥३३॥ केऽपि क्वाऽपि गताः केचित्त्वयोध्यामीयतुः पुरीम् । राधां विध्यस्तदा ताभ्यां गुणचन्द्रो निरीक्षितः ॥३४|| तौ वीक्ष्य विस्मितौ चित्रमतिभूषणनामको । सकृद् दृष्टं तु तद्रूपमिमौ लिखितुमक्षमौ ॥३५॥ कन्यारूपोपदाव्याजात्तं सेवितुमुपागतौ । द्वा:स्थाऽऽख्यातौ प्रविष्टौ च गुणचन्द्रं प्रणेमतुः ॥३६॥ युग्मम् पटं च प्राभृते कृत्वोचतुरावां गुणालयम् । श्रिते च वत्सलं देवं श्रुत्वैतौ शङ्खपत्तनात् ॥३७|| तद् दृष्टोऽसि कला विद्वन् विद्वश्चित्रकलालवम् । तव प्रसादादावां तदवधारय देव नौ ॥३८॥ युग्मम् उन्मील्य तं पटं वीक्ष्य रूपं प्राह नृपात्मजः । अयं कलालवः स्याच्चेत्तत्पूर्णा का भवेत्कला ॥३९।। रेखान्यासेषु रेखा यच्चित्रे चित्रेऽत्र दृश्यते । समुदायस्य शोभा च काचिद्वाचामगोचरा ॥४०॥ एवंविधाः स्त्रियः क्व स्यु: कलाकौशलमेव वाम् । तेन चित्तं हतं को वा नैपुण्येन न रज्यते ॥४१|| तावूचतुश्च नैपुण्यं विधेरेवाऽत्र नौ न तु । तत्कृतं वीक्ष्य लिखिते का स्यान्निपुणताऽऽवयोः ॥४२॥ कुमारः प्राह कस्यास्तदीदृग्गमृताञ्जनम् । रूपमप्रतिरूपं यद्विधिनाऽप्यकृतं पुरा ॥४३।। समरादित्यसंक्षेपः ऊचे ताभ्यामसौ शङ्खपुरेश्वरसुता कनी । नाम्ना रत्नवती दृष्टाऽऽवाभ्यां नरविमानगा ॥४४॥ सखीवृता धृतश्वेताऽऽतपत्रा दीर्घलोचना । शतपत्रमनङ्गास्त्रं दधती दक्षिणे करे ॥४५।। किञ्चिल्लिखितमावाभ्यां तदनुस्मरणादिदम् । लिखितुं तु यथाऽवस्थं विश्वकर्माऽप्यकर्मठः ॥४६।। श्रुत्वेत्यस्यां पराभूतरतौ भूपात्मजो रतः । समन्तुरिव मारेण शरैर्जघ्ने शरारुभिः ॥४७|| आकारगोपनं कृत्वा मित्रमूचेऽन्तिकस्थितम् । पठ विस्तृतबुद्धे त्वमन्यत् प्रश्नोत्तरं पुनः ॥४८|| आदेश इति स प्रोच्य परितुष्टेन चेतसा । कुमारमनुसृत्यैवाऽपठत् प्रश्नोत्तरं नवम् ॥४९॥ किं ते संबोधनं देव ! वने कः कुम्भिकुम्भभित् । प्रद्युम्नस्य कवेर्लक्ष्मीजानिः किमभिधः पिता ॥५०॥ कुमारसिंह इत्युक्ते कुमारेणाऽपरः सुहृत् । विशालबुद्धिनामाऽथ पपाठाऽभिनवं कविः ॥५१॥ प्रकाशा कीदृशी वार्ताऽऽशीर्वादे च किमुच्यते । किं च योग्यं सतां वासे भवात् कः स्याद्विवेकिनाम् ॥५२।। कश्चाऽधिष्ठायक: शङ्केश्वरपार्श्वजिनेश्वरे । कुमारेण विचिन्त्योक्तं भूतानन्दपुरन्दरः ॥५३॥ अहो मतेरतिशयो भाषित्वेत्यथ भूषणः । प्राह देव मयाऽप्यस्ति कृतं स प्राह तत् पठ ॥५४॥ १. पुरे नृपसुता ख । २. लिखितुं तां ख ग घ च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy