SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अष्टमो भवः हंसावतंसितं दिव्यवनराजिविराजितम् । उदरे विशदास्येन स्वप्ने कल्लोलसङ्कुलम् ॥९॥ युग्मम् साख्यत्पत्यै स च प्रोचे देवि सूनुर्भविष्यति । पद्माश्रयनरैः सेव्यः साधुचक्रसमाश्रयः ॥१०॥ सेवितः शुद्धपक्षैश्च सदा चरणरागिभिः । पूरिताशोऽथिभृङ्गाणां सच्छायः पुरुषाश्रयः ॥११॥ युग्मम् प्रतिश्रुत्येति सन्तुष्टचित्ता गर्भ बभार सा । समये सुषुवे सूनुमन्यूनगुणवैभवम् ॥१२॥ अथ प्रमोदमञ्जूषाऽभिधचेटिकया नृपः । वर्धापितो व्यधात्तुष्टस्तां तुष्टां पारितोषिकात् ॥१३।। बन्धमोक्षादिकं सर्वं नृपस्तदुचितं व्यधात् । उच्छ्रिता मुदितैर्लोके: परितः प्रमदध्वजाः ॥१४॥ पूजा भूजानिना सर्वायतनेषु वितेनिरे । वर्धापनानि सर्वेषु भवनेषु च जज्ञिरे ॥१५॥ महोत्सवमये मासि व्यतीतेऽस्य नरेश्वरः । तस्य पैतामहं नाम गुणचन्द्र इति व्यधात् ॥१६॥ स पञ्चवर्षदेशीयः कलाचार्याय चाऽपितः । लीलयाऽपि ललौ लेख्यमुख्या द्वासप्तति कलाः ॥१७॥ स सिद्धभावासन्नत्वात्क्लिष्टकर्मोपशान्तितः । कलाकलापाभ्यासाच्च तुल्यकन्यासमागमात् ॥१८।। विमुखो विषयव्याप्तौ कलासु सततोद्यतः । कीडन्नुद्यानवीथीषु तस्थौ मित्रजनैर्युतः ॥१९॥ युग्मम् इतो जीवो विषेणस्याऽप्युवृत्तो दुर्गदुर्गतेः । परिभ्रम्य भवं कृत्वा तादृक् चानन्तरे भवे ॥२०॥ समरादित्यसंक्षेपः वैताढ्ये खेचरो जज्ञे नामतो वानमन्तरः । चक्रवालोत्तरपदे नगरे रथनूपुरे ॥२१॥ युग्मम् कियानपि ययौ कालः सोऽन्यदा तु समाययौ । अयोध्यातिलकप्रायोद्याने नन्दननामनि ॥२२॥ तत्राऽऽलेख्यविनोदं चानुभवन्भुवनातिगम् । वीक्षितस्तेन निस्तन्द्रो गुणचन्द्रो नृपात्मजः ॥२३॥ तं वीक्ष्य प्राग्भवाऽभ्यासाऽत्परमामरतिं दधत् । ध्यायन्व्यापादयाम्येनमिति तस्याऽन्तिकं ययौ ।।२४।। अध्येतुमक्षमस्तस्याऽवग्रहं ध्यातवानयम् । विद्याशक्त्या स्थितोऽत्रैव क्ष्वेड्या भापयाम्यमुम् ॥२५।। ध्यात्वेति वज्रनिर्घोषभैरवं विदधे रखम् । न संक्षुब्धः कुमारस्तु वयस्याश्च स्थिरीकृताः ॥२६॥ तस्य धीरतया बाढं कुद्धः काञ्चनपादपम् । अपातयत्कुमारस्य भाग्यैः सोऽपतदन्यतः ॥२७॥ दनोऽथ खेचरो बाढं तदा क्रुद्धः समागतः । क्षेत्रपालो भयेनाऽस्य त्वनश्यद्वानमन्तरः ॥२८॥ कुमारोऽप्युचिते काले वयस्यपरिवारितः । समाप्याऽऽलेख्यमुद्यानात् प्राविशन्नगरी निजाम् ।।२९।। अथोत्तरापथे श्रेष्ठे श्रीशङ्खपुरपत्तने । नृपः शङ्खायनो नाम तस्य कान्तिमती प्रिया ॥३०॥ रूपेणाऽतिरतिः पुत्री नाम्ना रत्नवती तयोः । विज्ञा स्त्रीजनयोग्यासु सकलासु कलासु च ॥३१|| १. अभ्येतु० ङ च,
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy