Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
१३९
१४०
चतुर्थो भवः राजादेशात्ततः पक्वं पक्वं छित्त्वाऽस्य जाङ्गलम् । प्रेषि सूपकृताऽऽगाच्च नृपस्य परिवेषकः ॥४१६।। स प्रोचेऽमुं विजातीयमरे किञ्चिद्भटित्रकम् । समर्पय ततस्तेन कूरदृष्ट्याऽहमीक्षितः ॥४१७|| ततस्त्रस्तस्य मूढस्य मम कण्ठगताऽऽत्मनः । द्वितीये पार्श्वके छिन्ने देहो जीवेन तत्यजे ॥४१८॥ समं सैरिभजीवश्चाऽहं च भद्र गतायुषौ । अभूव कुक्कुटीगर्भे विशालाऽन्त्यजपाटके ॥४१९।। समये प्रसवस्याऽस्मन्माता विशसितौतुना । तेन सा भक्षिता पुञ्जे पतितं त्वण्डकद्वयम् ॥४२०॥ त्यजन्त्याऽन्त्यजया पुजं कयाऽपि स्थगितं च तत् । तदूष्मणा न जीवेन त्यक्तावावां स्वकर्मतः ॥४२१।। स्फुटिताण्डकयोस्ताम्रचूडोऽहं सा तु कुक्कुटी । जातौ दृष्टौ च चण्डालदारकेणाऽथ जीवितौ ॥४२२।। आवयोश्चन्द्रिकाशुभ्रा पिच्छश्रेणिरभूत्क्रमात् । गुञ्जार्धकीरवक्वाऽऽभा बभूव मम मञ्जरी ॥४२३|| गरुत्मच्चक्षुतुल्या च चञ्चरजनि मेऽसिता । अन्यदाऽऽवामपश्यत्तु तत्पार्श्वे दण्डपाशिकः ॥४२४।। योग्यं युग्ममिदं राज्ञः खेलनायेति सोऽग्रहीत् । दीनारेणोपदीचके राज्ञो गुणधरस्य च ॥४२५।। तुष्टो राजा जगादैनं यत्र यत्र व्रजाम्यहम् । आनेयौ तत्र तत्रैतौ तदादेशं च सोऽग्रहीत् ॥४२६।। नृपोऽन्यदा सशुद्धान्तो वसन्तक्रीडया ययौ । कुसुमाकरमुद्यानमक्रीडत्कदलीगृहे ॥४२७।।
समरादित्यसंक्षेपः आवाभ्यां सहितो दण्डपाशिकोऽशोकवीथिकाम् । ययौ शशिप्रभं सूरि साधुयुक्तं ददर्श च ॥४२८।। अलीकं वन्दनं कृत्वा तन्मूले न्यषदत्तु सः । शान्तमूतिममुं वीक्ष्य मनाक् शान्त उवाच च ॥४२९।। कीदृशो भवतां धर्मो भगवानाह सुन्दर ! | एक एव भवेद्धर्मो भेदान्मूढस्तु कल्पयेत् ॥४३०॥ संक्षेपात्कथ्यते सैष न कार्य परपीडनम् । नाऽसत्यं भाष्यमादेयं नाऽदत्तं परवस्तु च ॥४३१॥ अब्रह्म वयं स्वर्णाद्यः परित्याज्यः परिग्रह: । भक्तं निशि द्विचत्वारिंशद्दोषाढ्यं च वर्जयत् ॥४३२॥ युग्मम् स प्राह यतिधर्मोऽयं गृहिधर्म निवेदय । गुरुणाऽणुव्रताद्येऽथाऽऽख्याते धर्मे जगाद सः ॥४३३।। करोम्यमुमहं धर्म वेदोक्तविधिना पुनः । त्यजामि पशुहिंसां न प्रभुस्तं प्रत्यभाषत ॥४३४|| यदि त्यजसि नो हिंसामिदं कुक्कुटयुग्मवत् । ततस्त्वमपि संसारसागरेऽनर्थमाप्यस्यसि ॥४३५॥ तेनोक्ते कथमेतेनाऽनर्थः प्राप्तोऽवदद्गुरुः । इयं जनन्ययं सूनुः पिष्टकुक्कुटघातकौ ॥४३६।। शिखिश्वानावभूतां तौ ततः पृषतभोगिनौ । सुंसुमारमहामत्स्यावजामेषौ चतुर्थके ॥४३७।। अभूतां मेषमहिषौ ततः कुक्कुटपक्षिणौ । दु:खजातं तयोर्जातं जन्तुघातजपातकात् ।।४३८।। विशेषकम् तद्दण्डपाशिकः श्रुत्वा प्रोवाचाऽलं वधेन मे । देहि व्रतानि भगवन् ! गृहिधर्मोचितानि तु ॥४३९॥

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215