Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 109
________________ पञ्चमो भवः अधुनाऽपि विनष्टं किं हनिष्यामस्तवाऽहितम् । प्रतिश्राव्येति तानेष तं नन्तुं कैतवादात् ॥ ५७७॥ तद्दत्तधर्मलाभाशीर्निषसाद तदग्रतः । मुनिना देशितो धर्मो न त्वस्य मनसि स्थितः ॥ ५७८ मुनिरूचे पुना राजन् समग्रसुखभूरुहाम् । धर्म एव दृढं मूलमवलम्बस्व तं ततः ॥ ५७९ ॥ मैत्रीं सत्त्वगणे धेहि दानं देहि दयां कुरु । नृपो दध्यौ भयान् मृत्योरिदं वक्त्येष मेऽग्रतः ॥ ५८० ॥ क्व पुनर्यास्यति ध्यात्वा प्रोवाच विजयो नृपः आरभ्य त्वद् व्रतात् सर्वमिदं हि विदधाम्यहम् ॥ ५८१ ॥ । भव्यमेतन्मुनिप्रोक्ते पर्युपास्य समुत्थितः । बद्धबुद्धिर्वधे तस्थौ स्वसौधे सकलं दिनम् ॥ ५८२॥ मृगाङ्केऽस्तं गते रात्रौ पूर्वसङ्केतितैः सह । गतश्च विजयस्तत्र दृष्टश्च मुनिपुङ्गवः ||५८३|| तं वीक्ष्याऽतीवतीव्रकुत्कृष्टरिष्टिरसौ जवात् । पुराकृतनिदानोत्थकर्मबन्धाऽनुभावतः ||५८४ ॥ एकेनैव प्रहारेणाऽस्योत्तमाङ्गमपातयत् । तदीयवधनिर्माणादात्मानमिव दुर्गतौ ॥ ५८५ ॥ युग्मम् अहो विजय एवैष मत्वेति श्रमणाः परे । चित्रं चरित्रं जन्तूनां चिन्तयन्तोऽन्यतो ययुः || ५८६ ॥ देहे निर्ममतावशेन मनसः स्थैर्येण धृत्या धृतेमोक्षासन्नतया समाहिततया सद्ध्यानसंधानधीः । १. थोवाच ख । २११ २१२ समरादित्यसंक्षेपः तेनाऽयं तरवारिणा विनिहतो भव्यानतस्त्वानतस्वर्गेऽभूद् द्विनवाम्बुराशिगणनायुः स्वर्गिणामग्रणीः ||५८७ इतरोऽपि महाव्याधिवेदनाग्रस्तविग्रहः । मृत्वा दशजलध्यायुस्तुर्योर्व्या नारकोऽभवत् ॥५८८|| इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे पञ्चमोऽयं भवोऽजनि ॥ ५८९ ॥

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215