Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 140
________________ सप्तमो भवः वधूविद्युत्वता विश्वं प्रीणितं मुदिराऽऽत्मना । तेन स्वर्णश्रिया म्लानो विषेणस्तु यवासकः ॥ १८४॥ प्राविशच्च महाभूत्या प्राणमच्च नराधिपम् । तेनाऽभिनन्दितः प्रापन्निजं धवलमन्दिरम् ॥ १८५ ॥ शान्तिमत्या समं कान्तिमत्या चन्द्रिकयेव सः । निन्ये सुखमयं कालं नेत्रकैरवचन्द्रमाः || १८६|| अन्यदा मानिनीमानम्लानिकृन् मलयानिलः । प्रावर्तत वसन्तर्तुः कर्तुमुन्मादिनं जनम् ॥१८७॥ यः प्रसाधितवारस्त्रीजनवत्तिलकोज्ज्वलः । विधत्ते दृष्टमात्रोऽपि सकामं कामिनां मनः ॥१८८॥ यत्र यान्ति दिना मन्दं स्मेरपङ्कजलोचनाः । ऋतु श्रीरम्यतालोकविच्छेद इव भीरवः ॥ १८९ ॥ माकन्दाऽऽमोदतः क्षिप्तो व्यावृत्तश्चाऽऽगसः स्मृतेः । मानिनीजनमानोऽपि यत्र दोलाश्रयोऽजनि ॥ १९०॥ उचितं बकुलाऽऽमोदः पथि पान्थानमूर्छयत् । यस्मादासवगण्डूषश्रद्धयाऽजनि तज्जनिः ॥१९१॥ निरीक्ष्य पुष्पितांश्चतान्मालितानलिमालया । अङ्कोटाः स्फुटितास्तेषु मत्सरच्छुरिता इव ॥ १९२॥ कलकोकिलसंगीते नदद्धमरमस्करे । वनानि यत्र नृत्यन्ति पवमानचलैर्दलैः ॥१९३॥ एवंविधे वसन्तर्तौ स वसन्तसुहन्निभः । सर्वदा कलितः शान्तिमत्या रत्याभया तया ॥ १९४ ॥ प्रवृत्तो गन्तुमुद्यानं नामतोऽमरनन्दनम् । क्रीडितुं रम्यनेपथ्यनिजवर्गसमन्वितः ॥ १९५ ॥ २७३ २७४ समरादित्यसंक्षेपः वारण: शत्रुशालानां श्रितानां दौः स्यवारणः । श्वेतवारणमारूढो विधृताऽऽतपवारणः ॥१९६॥ देवाङ्गवस्त्रसर्वाङ्गविभूषणविभूषितः । चन्दनेन विलिप्ताङ्गः सकिरीटोत्तमाङ्गवान् ॥ १९७॥ नृविमानगया युक्तः प्रियया प्रतिरूपया । दृष्टश्चैष विषेणेन निर्मिषेणेन शत्रुना ॥ १९८ ॥ पञ्चभिः कुलकम् प्रध्वनच्चच्चरीतूर्यतौर्यत्रिकयुतं च तम् । गच्छन्तं वीक्ष्य तस्याऽभूदतुच्छो हृदि मत्सरः ॥ १९९ ॥ दध्यौ च प्राच्यकर्माऽनुभावतो मारयाम्यमुम् । कथञ्चन विचिन्त्येति घातकान्स न्ययोजयत् ॥ २००॥ प्राप सेनकुमारस्तु तदुद्यानं मनोरमम् । रतिक्रीडागृहप्रायं मानसानन्दकारणम् ॥२०१|| स उत्तीर्य द्विपात्तत्र प्रविष्टः कीडितश्चिरम् । क्रीडाभिर्वासरप्रान्ते निजाऽऽवासमथाऽऽसदत् ॥ २०२॥ अन्येद्युर्यामयुग्मेऽह्नो गुप्तासिनलिकाभृतः । एयुस्तापसवेषेण विषेणाऽऽदिष्टघातकाः ॥२०३॥ श्रद्धालुश्चतुरोऽप्येष चतुरस्तानजूहवत् । अपृच्छच्च कुतो यूयं किंनिमित्तमिहागताः ॥२०४॥ ते प्रोचुर्गुरुनिर्देशाद्रहो वक्तव्यमस्ति नः । ततो विशुद्धचित्तत्वाद् गृहैलावनमागमत् ॥२०५॥ हृत्वाऽस्य क्षुरिकामेकः कृष्टरिष्टिरहन्नमुम् । वलितो वामपक्षेण कुमारस्तानथ प्रति ॥ २०६ ॥ १. तुर्यत्रिक ख ग घ ङ च । २. प्रापि सेनकुमारेण क ।

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215