Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
२७०
समरादित्यसंक्षेपः
सप्तमो भवः तदेवं मे महाराज ! परिणामोऽस्य कर्मणः । गुरौ विपाकेऽल्पस्याऽपि कर्मणो विस्मिता सभा ॥१३७।। नरेन्द्रबन्धुदेवाभ्यामुक्तं भगवति त्वया । सोढं दुःखं महत् साऽऽह कि दःखं सौम्य ! नन्विदम् ॥१३८|| चतुर्गतिमये ह्यत्र भ्रमतां भविनां भवे । दुःखानां कः कठोराणां कर्तुं संख्यामपि क्षमः ॥१३९|| तिर्यग्नरकदुःखं तु दूरे नरभवेऽपि हि । यद् दुःखं गर्भवासे स्यात्तत्तस्यैव हि सन्निभम् ॥१४०।। ततो जन्मजरामृत्यरागशोकवियोगजैः । चिन्तासंतापसंजातैर्दुःखैः कैः कैर्न विद्रुताः ॥१४१।। यद् ग्राम्यधर्मजं सौख्यं पामाकण्डूयनोपमम् । विरामविरसेनाऽहो जनस्तेन विमोह्यते ॥१४२।। तस्माद्भोगान् परित्यज्य निरवद्यसुखावहम् । धर्म भजत भो भव्या ! भावतो जिनभाषितम् ॥१४३।। संविग्ना च सभा राजबन्धुदेवौ व्रतोद्यतौ । ऊचतुर्भगवत्यस्ति जिघृक्षा नौ जिनव्रते ॥१४४|| प्रतिबन्धं कृषा मा तयेत्युक्ताविमौ मुदा । दापयित्वा महादानान्यर्चयित्वा जिनावली: ॥१४५।। संमान्य प्रणयिव्रातमभिनन्द्य पुरीजनम् । दत्त्वा च हरिषेणस्य राज्यं निजयवीयसः ॥१४६|| नृपतिर्बन्धुदेवेन प्रधानैश्च निजैः सह । पुरुषेन्द्रगणे: पार्वे प्रव्रज्यां प्रतिपन्नवान् ॥१४७।। विशेषकम् न्ययोजयद्विषेणोऽथ सेनघाताय घातकान् । अयं न च्छलितोऽमीभिः सावधानः स्वभावतः ॥१४८||
अन्यदाऽस्तमितप्राये खावुद्यानपादपान् । अकालपुष्पितानीक्षाम्बभूव वनपालकः ॥१४९।। आख्यच्च मन्त्रिणस्तेन प्रेषितास्तन्निरूपकाः । तेषां च वीक्षमाणानां क्षणात्प्रकृतिमागताः ॥१५०|| एवं निवेदितेऽभ्येत्य तैरमात्यो व्यचिन्तयत् । कस्याऽपि गणकस्येदं कथ्यते तथ्यवेदिनः ॥१५१॥ तदा तत्राम्हुण्डाख्यः सिद्धपुत्रः समागतः । आकणितः समाहूय विजनेऽप्रच्छि मन्त्रिणा ॥१५२॥ किंविपाकोऽयमुत्पात: सिद्धपुत्रस्ततोऽवदत् । शास्त्रे राज्यपरावर्तविपाकोऽयं निवेदितः ॥१५३।। फलदश्चिरकालेन क्षीणवेलतया च सः । स्तोककालं च दृष्टत्वाच्चिरकालस्थितिर्न सः ॥१५४|| अमात्यः प्राह कोऽप्यत्र किमुपायोऽस्ति सोऽवदत् । पूजनं गुरुदेवानां दीनाऽनाथाऽनुकम्पनम् ॥१५५।। तदा द्वाःस्थः समेत्योचे राजा त्वामादिशत्यदः । शीघ्रमेव समागम्यं तथेत्युक्तं च मन्त्रिणा ॥१५६।। मन्त्री नैमित्तिकं प्राह किमाकारणकारणम् । ततो नैमित्तिक: प्राह संक्षेपात्तावदीदृशम् ॥१५७।। एतो राजपुमान् राजपुरस्वामिसकाशतः । स चानन्दकरो राज्ञस्तन्निमित्तो हवस्तव ॥१५८।। मन्त्री प्राह कथं हर्षहेतुः स प्राह तत्पठ । किञ्चित्ततोऽपठन्मन्त्री वरो जीयाज्जयश्रियः ॥१५९।। ततो नैमित्तिक: प्राह स हि सोमः समागतः । दातुं कुमारयोः कन्यां हर्षः संबन्धभूस्ततः ॥१६०||

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215