Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
सप्तमो भवः
२८७
२८८
तत्सख्यः प्रोचिरे पुत्रीश्वरस्कन्दस्य नः सखी । नीलुका कन्यसौ दत्ता तव त्वां वीक्ष्य मूर्छिता ॥३४८।। सोऽथ स्नेहरसेनेव कमण्डलुजलेन ताम् । असिक्त सा सचैतन्या दृक्कोणेन तमैक्षत ॥३४९।। तया हृतमनाः सोऽथ मा खिद्यस्वेति तां जगौ । आवजितं हि मे चित्तं तव स्नेहेन किं पुनः ॥३५०॥ एकतो गुरुगीर्भङ्गः स्नेहभङ्गस्तथैकतः । अखण्डा गुरुगीरिष्टं दातुं प्रभवति ध्रुवम् ॥३५१|| तत्त्वमाख्याहि किं कुर्वे साऽवदद् द्वितयं कुरु । स तत्समागमध्यानी जग्राहाऽनशनं मुनिः ॥३५२।। आपृच्छ्य पितरौ साऽपि क्षमयित्वा सखीजनम् । विदधेऽनशनं बद्धबुद्धिस्तत्रैव भर्तरि ॥३५३॥ वासन्तीव्रततिश्लिष्टाऽशोकदुमतलस्थयोः । तयोस्तत्राऽऽययौ नागदेवस्ताभ्यां नतश्च सः ॥३५४|| ऊचे सम्पद्यतामिष्टं स तत्र प्रेक्ष्य नीलुकाम् । लज्जितं प्रियमित्रं च दध्यौ किमिदमित्यलम् ॥३५५|| सख्याऽऽख्याते तयोर्वृत्ते प्रियमित्रमयं जगौ । एवंविधेऽत्र संजाते मा मुचस्तत्त्ववासनाम् ॥३५६॥ एवमुक्त्वा गते तस्मिस्तौ द्वावपि तथा स्थितौ । जनेशेन जनेनाऽपि पूज्यमानौ निरन्तरम् ॥३५७|| द्विमास्यन्ते यश:शेषावुत्पन्नौ किन्नरेषु तौ । अवधेतिवृत्तान्तावुद्यानमिदमागतौ ॥३५८॥ तत्राऽशोकद्रुमासन्नं कृत्वा देवकुलं वरम् । स्थापितो देव आनन्दो निर्वृतिश्चाऽपि देवता ॥३५९।।
समरादित्यसंक्षेपः गतौ च नन्दने विद्याधरीमेकामपश्यताम् । भ्रमन्ती दुःखसंतप्तामेनां हेतुमपृच्छताम् ॥३६०॥ सोचेऽहं खेचरी भर्तुरनुरागादखण्डयम् । विद्यादेव्युपचारं तत्तया शप्ताऽस्मि च कुधा ॥३६१॥ भविष्यति वियोगस्ते षण्मासी प्रेयसा सह । ततोऽहमरतिग्रस्ता भगवत्याऽनुकम्पिता ॥३६२।। समस्ति माधवीश्लिष्टः शुभ्रयामलपुष्पभृत् । प्रियमेलाऽभिधो वृक्षस्तत्रेति प्रियसंगमः ॥३६३।। ततोऽहमागतोद्देशं न पश्यामि द्रुमं तु तम् । भ्रमाम्यतस्ततः प्राह किन्नरोऽहं विलोकये ॥३६४॥ तस्मिन्विलोकिते लब्धे विद्याधर्या निवेदिते । सा तस्याऽधः स्थिता शीघ्रं घटिता स्वप्रियेव च ॥३६५॥ तयाऽऽख्यातेऽभवद्विद्याधरकिन्नरयोमिथः । प्रीतिः स्थित्वा कियत्कालं तत्खेटमिथुनं गतम् ॥३६६।। किन्नरस्तु प्रियतमागिरा हूँ प्रियमेलकम् । निजदेवकुलासन्नं न्यास्थत्तत्र तथाऽस्ति सः ॥३६७|| तस्य द्रुमस्य नाम्नाऽभूत्तत्तीर्थं प्रियमेलकम् । तत्तत्रैव कुमारस्य प्रिया मन्ये मिलिष्यति ॥३६८।। हृष्टो राजा कुमारश्च राज्ञा पृष्टश्च पल्लिपः । प्रोचे वेम्यहमुद्देशं तं तपोवनसन्निधौ ॥३६९।। ससेनः प्रेषितः सेनस्ततस्तत्र महीभुप्ता । दिनैः कतिपयैः प्रापत्तं तापसजनाऽऽश्रमम् ॥३७०॥
१. वस्ता ख ग घ च । २. घृष्टश्च क, दिष्टच ग घ ।

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215