Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
सप्तमो भवः
२८९
२९०
प्रविष्टोऽल्पजनैर्युक्तस्तापसाः प्रणताश्च ते । अनुशिष्टोऽथ तैः पल्लीशन नीतो वनाऽन्तरे ॥३७१॥ दृष्टे देवकुले जीर्णे प्रोक्तं देव ! न वेदम्यहम् । विशेषात्कल्पवृक्षं तं सोऽस्मरच्च प्रियां तदा ॥३७२।। शान्तिमत्यपि संयुक्ता तापसीभिः समित्कुशम् । लात्वोपविष्टा छायायां प्रियमेलकशाखिनः ॥३७३।। दृष्टो नागलताऽऽश्लिष्टोऽशोकः प्रियतमः स्मृतः । चित्तमुत्कण्ठितं बाढं स्फुरितं वामलोचनम् ॥३७४।। ततो दृष्टस्तया सेनश्चित्तादिव विनिर्गतः । परिभ्रमंस्तमुद्देशमागतः सानुरागतः ॥३७५॥ हृष्टाऽऽर्यपुत्र इत्युक्त्वा दृष्ट एष चिरादिति । संदेहाच्च समुद्विग्ना सहीविरहजीवनात् ॥३७६।। सवितर्का क्व सोऽत्रेति स्वप्नः स्यादिति खेदिनी । सत्यं वीक्ष्य समाश्वस्ता स्नेहभारेण मूर्छिता ॥३७७|| विशेषकम् आश्वासिता ततस्तापसीभिर्यावन्न जल्पति । कमण्डलुजलेनाऽथ सा संसिक्ता न चेतति ॥३७८॥ ततश्च कन्दिते ताभिः कुमारः करुणापरः । मा भैष्टेति ब्रुवन्नागान्नापश्यद्रयकारणम् ॥३७९|| ताः पृष्टाश्च कुमारेण भगवत्यः कुतो भयम् । ताः प्रोचिरे भवात्सोऽथ प्राह तत्क्रन्दितं कुतः ॥३८०॥ ता: प्रोचुः शङ्खराजस्य सुता राजपुरेशितुः । असौ शान्तिमती नाम्ना दुर्दैवस्य नियोगतः ॥३८१।। वियुक्तभर्तृकता प्राणांस्त्यजन्तीमुनिना धृता । निवेदिता कुलपतरेनुशिष्टा च तेन सा ॥३८२।।
समरादित्यसंक्षेपः अत्रैव च समादिष्टः पत्या सह समागमः । स्थिता प्रमुदिताऽस्मासु मातृष्विव निजाङ्गजा ॥३८३॥ समित्कुशमुपादायाऽद्योपविष्टाऽत्र विष्टरे । अकस्मान्मूछिताऽस्माभिः कन्दितं तेन सुन्दर ।।३८४|| कलापकम् कुमारेण ततो हर्षखेदाऽवस्थावतेक्षिता । कमण्डलुजलैः सिक्ता वीजिता तापसीजनैः ॥३८५॥ आश्वस्ताऽजनि संभ्रान्ता कुमारेणाऽथ भाषिता । संभ्रमेण कृतं देवि ! नान्यथा हि मुनेगिरः ॥३८६।। तव भाग्यवशाज्जातं सत्यं कुलपतेर्वचः । इदं निवेद्यतां देवि ! यथा स्यात्तस्य निर्वृतिः ॥३८७।। तापस्यो दध्युरेतस्या वरोऽसौ वचसाऽमुना । लक्ष्यते सदृशं युग्ममिदं हि विधिना कृतम् ॥३८८|| शान्तिमत्यप्यथाऽवस्थान्तरं वाचामगोचरम् । नयन्त्यनुभवं रोमविकारेण सहोत्थिता ॥३८९।। दृष्ट्वा पल्लीपतिस्तुष्टो विस्मितश्च व्यचिन्तयत् । अहो देवप्रियारूपमिदं ससदृशं विधेः ॥३९०॥ ध्यात्वेति प्रणमत्येष देवभृत्यलवो ब्रुवन् । पल्लीपतिरनंसीत्तां भूतलन्यस्तमस्तकः ॥३९१॥ प्रसादं प्राप्नुहि स्वामितुल्यमित्यनयोदिते । कुमारः प्राह नैवाऽयं प्रसादविषयोऽस्ति मे ॥३९२॥ ततः सलज्जे पल्लीशे कुमारस्तरुमैक्षत । पल्लीपतिमपृच्छच्च किं नामाऽयं तरूत्तमः ॥३९३॥ स प्राहाऽदृष्टपूर्वोऽयं देव नाम न वेम्यतः । पृष्टोऽथ तापसीवर्गो जन्माऽपूर्वममुं जगौ ॥३९४।।

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215