Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 151
________________ २९५ २९६ सप्तमो भवः दिनैः कतिपयैः शान्तिमती सुतमजीजनत् । सेनस्तस्य ददौ नामाऽमरसेन इति स्वयम् ॥४४१|| चम्पातश्चाऽन्यदा चारः समायातो न्यवेदयत् । देवाऽचलपुरस्वामी चम्पाराज्यमुपाददे ॥४४२॥ मुक्तापीठाभिधः कोशकोष्ठागारसमन्वितम् । विनष्टप्रकृतिर्नष्टो विषेणस्तु विदूरतः ॥४४३।। युग्मम् ततोऽमरगुरोर्ज्ञातवृत्तान्तोऽमरसेनजः । सामर्ष प्रोचिवान् राज्ये स्थापयाम्यनुजं पुनः ॥४४४|| तदा जगर्ज मत्तेभो देवो जयतु मन्त्रिणा । प्रोक्तं दक्षिणबाहुश्च कुमारस्याऽस्फुरत्ततः ॥४४५।। सेनोऽमरगुरुं प्राह कथयैतन्महीभुजे । कथितेऽथ महीभर्ता प्राह मेऽसौ पराभवः ॥४४६|| तत्प्रेषयामि विक्षेपं तं साधयितुमञ्जसा । मन्यूचे प्रेष्यतां सेनो विक्षेपाऽधिपतिस्ततः ॥४४७|| नृपेणाऽस्त्वेवमित्युक्तेऽमर्षदुर्धषमानसः । प्रणम्य नृपति सेनस्तत्रैव दिवसेऽचलत् ॥४४८॥ आरूढो हस्तिनं हस्तितुरङ्गमरथस्थितैः । स निरैन्नगराद्वीरैः समं शकः सुरैरिव ॥४४९।। पुरान्निर्गच्छतस्तस्य जगर्जाऽत्यूजितं गजः । कुमारो जयतीत्युक्तं सैनिकैः सकलैस्ततः ॥४५०|| प्राप्तेऽत्र देशसीमानं मुक्तापीठोऽप्यथाऽऽगमत् । तस्य दूतः कुमारेण प्रहितो नीतिरीतितः ॥४५१|| तेनोक्तः पैतृकं राज्यं परित्यज्य मम व्रज । भवाऽथ संयुगे सज्जः स ससर्ज गिरं ततः ॥४५२॥ समरादित्यसंक्षेपः सिंहेनेव वनं राज्यं मयोपात्तं निजैर्भुजैः । न मुञ्चे युधि सज्जस्तु नेतुं त्वामन्तकाऽन्तिकम् ॥४५३।। स्वभर्तुरिदमाख्याहि गत्वा दूतोऽथ तज्जगौ । क्रोधानलः कुमारस्योहिदीपेऽथ हृदन्तरे ॥४५४|| धीरत्वेन धृतोऽप्येष भृकुटीधूमरेखया । शोणत्वेन च नेत्राणां जनैरनुमितः परैः ॥४५५।। ऊचेऽथ युद्धश्रद्धालोरस्य श्रद्धा प्रपूर्यताम् । श्राद्धदेवो महीदेवो युद्धश्राद्धेऽत्र तृप्यतु ॥४५६।। ततो द्वावपि तौ कृत्वा प्रसादं भटसंहतेः । दत्त्वा दीने जने दानं युद्धसज्जौ बभूवतुः ॥४५७।। प्रातश्च हस्तिकाश्वीयरथ्यापादातसङ्कले । उभे चापि महासैन्ये निर्दैन्ये मिलिते मिथः ॥४५८।। ततः शरसमूहेन च्छन्नसूरं द्विधाऽपि हि । निशिताऽसिहताऽनेकपतद्वर्यपदातिकम् ॥४५९।। सादिक्षिप्तमहाकुन्तभिन्नमत्तमतङ्गजम् । मतङ्गजावमर्दोत्थभीतिवित्रस्तभीरुकम् ॥४६०।। रथिक्षिप्तक्षुरप्रौघच्छिन्नच्छत्रध्वजव्रजम् । व्रजस्थितचमूमध्यमिलितक्षितिनायकम् ॥४६१।। इतः समेहीत्याहूतवलमानभटोत्कटम् । अन्योऽन्यमदगन्धोत्थमत्सराऽऽयातसामजम् ।।४६२।। संतुष्टभटसंदृष्टकबन्धाबद्धताण्डवम् । उभयोरपि संजातं समनीकमनीकयोः ॥४६३।। पञ्चभिः कुलकम् मुक्तापीठः समुत्थाय सेनसेनाममर्षणः । बभञ्जाऽथ कुमारोऽपि समुत्तस्थौ ससैनिकः ॥४६४।।

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215