Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
सप्तमो भवः
२९९
३००
निर्वेदोऽजनि तस्माच्च व्रतं तस्माच्च नाऽपरम् । उपादेयं किमप्यस्ति प्रकृत्या निर्गुणे भवे ॥४८९॥ जीवितं बहुलं क्लेशैविनश्वर्यश्च सम्पदः । अकाण्डभङ्गकृन्मृत्युर्विनिर्जितसुरासुरः ॥४९०।। प्रमादचेष्टितं स्वल्पमप्यनल्पव्यथाप्रदम् । अत्राऽर्थे गुरुभिः प्रोक्तां ममाऽग्रे त्वं कथां शृणु ॥४९१।। अस्त्युत्तरपथप्रष्ठे नगरे वर्धनापुरे । सपत्नैरजितो राजा नामतो जितवर्धनः ॥४९२॥ तत्रास्ति सदश्चन्द्राजानिः सर्गः सुतोऽस्य तु । पूर्वकर्मानुभावेन तानि दारिद्ममन्दिरम् ॥४९३॥ सद्वडेऽथ मृते चन्द्रा कुक्षिपूरणहेतवे । कर्म कर्तुं समारेभे परकीयेषु वेश्मसु ॥४९४।। सर्गः सर्गेन्धनाद्यं तु वनादानेतुमुद्यतः । इत्थं याति तयोः कालो दुःखदारिद्रदूनयोः ॥४९५।। अन्यदा धूसरश्रेष्ठिगृहे जामातुरागमे । वार्यानेतुं समाहूता चन्द्रा तन्द्राविवजिता ॥४९६|| पुत्रस्यागमवेलेति शिक्ये तद्योग्यभोजनम् । संस्थाप्य सा गता द्वारं बद्ध्वा किटिकया रयात् ॥४९७|| सर्ग: समागतो नाऽम्बामपश्यत्कुपितोऽथ सः । न शिक्यमैक्षताम्बापि स्तोककालात्समागता ॥४९८॥ सर्गः प्रोवाच तत्र त्वं भिन्न शूलिकया कथम् । मम क्षुधाऽभिभूतस्य वेला काऽपि व्यतीयुषी ॥४९९।। तयाऽपि दनया श्रेष्ठिसदने नाप्तवित्तया । प्रोचे हस्तौ कथं छिन्नौ यन्नात्तं शिक्यतोऽशनम् ॥५००।।
समरादित्यसंक्षेपः तदा दुर्वाक्यतस्तस्मात्ताभ्यां कर्म सजितम् । अन्यदा मानतुङ्गः: श्राद्धधर्मः समाददे ॥५०१|| प्रपन्नश्रावकत्वौ तौ कालेन कियताऽपि हि । चारित्रपरिणामेनाऽगृह्णीतां व्रतमुत्तमम् ॥५०२।। त्यक्त्वा देहं दिवं यातौ सर्गः स्वर्गच्युतोऽजनि । तामलिप्तेभ्यकुमारदेवजीजुकयोः सुतः ॥५०३।। क्रमेणाऽरुणदेवाख्यः कुमारत्वमवाप सः । चन्द्राजीवोऽपि हि च्युत्वा नगरे पाटलापथे ॥५०४।। जसादित्यमहेभ्यस्येल्लायां पल्यां सुताऽभवत् । देइणीति कृताभिख्या कुमारीत्वमवाप च ॥५०५।। विशेषकम् सा दत्ताऽरुणदेवाय भवितव्यनियोगतः । अवृत्तेऽपि विवाहेऽसौ यानपात्रे गतः पुनः ॥५०६।। महाकटाहतस्तस्य वलमानस्य दैवतः । यानपात्रं विपन्नं तन् महादुर्मरुता हतम् ।।५०७।। महेश्वरद्वितीयोऽथाऽरुणदेवः पयोनिधिम् । फलकेन समुल्लङ्घ्य समेतः पाटलापथे ॥५०८|| प्रोक्तो महेश्वरेणैष तवाऽत्र श्वशुराश्रयः । तत्तत्र गम्यते सोऽथ प्रोचेऽवस्था न तादृशी ॥५०९।। यादृश्यां गम्यते तत्र ततः प्राह महेश्वरः । तिष्ठ देवकुलेऽत्र त्वं यावद् भोजनमानये ॥५१०॥ महेश्वरः प्रविष्टोऽथ पाटलापथमध्यतः । तत्र देवकुले सुप्तोऽरुणदेवस्तु निद्रया ॥५११।। तदोदीर्णं च देइण्याः कर्म दुर्वाक्यजल्पजम् । भवनोद्यानगामेनामपश्यत्कोऽपि तस्करः ॥५१२॥

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215