Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 137
________________ २६७ से लेकर ३३० तक बटर काढना सप्तमो भवः २६८ तज्जातप्रीति चम्पायां दम्पतिद्वयमागतम् । गृहवासः प्ररूढश्च विश्रम्भजनको मिथः ॥११४।। अथाहमपि चम्पायां प्रवर्तिन्या सहाऽऽगमम् । प्रविष्टा गोचरे याता बन्धुदेवस्य मन्दिरे ॥११५।। दृष्टा च श्रीमतीकान्तिमतीभ्यां ते ममोपरि । प्राग्भवाऽभ्यासतः प्रीते प्रत्यलाभयतां च माम् ॥११६।। तयोरागतयोर्धर्मः ख्यातः परिणतश्च सः । श्राविकात्वे च संजाते ताभ्यामुक्ताऽस्मि सादरम् ॥११७|| कार्यः प्रसादो गेहस्याऽऽगमनेन यथाऽऽवयोः । बोधः परिजनोऽप्येति गुर्वनुज्ञावशात्ततः ॥११८॥ नित्यं गन्तुं समारब्धा तदा मायानिबन्धनम् । प्राच्यं ममोदितं कर्म हस्तं रक्ष यदीरितम् ॥११९|| तयोर्भक्तिमसामान्यां भवनव्यन्तरो मयि । वीक्ष्य दध्यौ परीक्षेऽहमिमे हाराऽपहारतः ॥१२०॥ कान्तिमत्यन्यदा हारं प्रोयमाणा मयैक्ष्यत । गतया वेश्म कौसुम्भसिक्छन्नपटलीस्थितम् ॥१२१।। अथाऽभ्युत्थाय मां नत्वाऽऽसनान्युपनिनाय सा । ससाध्वीका निविष्टाऽहं विदधे धर्मदेशनाम् ॥१२२।। चलितायां मयि प्राह साऽऽर्येऽद्य तव पारणम् । इदं लाभनकं प्रासु तद् ग्राहय समागतम् ॥१२३।। गृह्णीतेति मया प्रोक्ता साध्व्यः कान्तिमतीयुताः । निर्ययुर्व्यन्तरस्याऽथ प्रयोगाच्चित्रगः शिखी ॥१२४॥ समरादित्यसंक्षेपः हारं गृहीत्वा प्रक्षिप्य कुक्षौ स्थाने निजे स्थितः । दध्यावहं महच्चित्रं प्रक्ष्याम्यथ महत्तराम् ।।१२५।। संक्षुब्धा हृदये वासगृहाच्चाऽहं विनिर्गता । कान्तिमत्यागता साध्वीसहिताऽथ वयं गताः ॥१२६।। प्रविष्टा कान्तिमत्यन्तरदृष्ट्वा हारमाह च । निजं परिजनं तेन प्रोचे साध्वी निरूपय ॥१२७|| नान्यः कोऽपि प्रविष्टो यत्तमथ प्राह सा कुधा । किं वक्तेदमसंबद्धं समस्वर्णोपला हि सा ॥१२८।। तल्लोके ख्यातमाख्यातं प्रवर्तिन्यै मयाऽपि च । सा प्राह वत्सेऽसंभाव्यं किञ्चिन्नास्त्यस्य कर्मणः ॥१२९।। तपः कुरु ततस्तीव्र न गम्यं तत्र मन्दिरे । अन्यच्चैतत्प्रयत्नेन रक्ष्यं शासनलाघवम् ॥१३०॥ जाते शासनमालिन्ये धर्मबुद्धिः प्रहीयते । जनो विपरिणामं च भजते नव्यधर्मधीः ॥१३१॥ ततः परमगुर्वाज्ञाभङ्गाबोधि निहन्त्ययम् । ततो भ्रमति संसारं दीर्घ शासनलाघवात् ॥१३२।। तपो मयाऽथ प्रारब्धं त्यक्ता तत्र गृहे गतिः । दधे परिजनः शङ्का श्राविके तु न शङ्किते ॥१३३।। ताभ्यामचिन्ति चाऽऽर्याऽत्र नैति सङ्कटशङ्कया । इहलोकवितृष्णानां कि कार्य परवेश्मना ॥१३४|| अस्मद्धर्मानुरागाऽनुबन्धेनैवाऽऽगमत्पुरा । तदावां तत्र यास्यावस्तत्रायातस्ततश्च ते ॥१३५।। आरूढक्षपक श्रेणर्मम जज्ञे च केवलम् । शिखिना व्यन्तरो हारं कर्माऽभावादमोचयत् ॥१३६।। १. प्येतिगुर्व० क ख ग घ च ।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215