SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सप्तमो भवः वधूविद्युत्वता विश्वं प्रीणितं मुदिराऽऽत्मना । तेन स्वर्णश्रिया म्लानो विषेणस्तु यवासकः ॥ १८४॥ प्राविशच्च महाभूत्या प्राणमच्च नराधिपम् । तेनाऽभिनन्दितः प्रापन्निजं धवलमन्दिरम् ॥ १८५ ॥ शान्तिमत्या समं कान्तिमत्या चन्द्रिकयेव सः । निन्ये सुखमयं कालं नेत्रकैरवचन्द्रमाः || १८६|| अन्यदा मानिनीमानम्लानिकृन् मलयानिलः । प्रावर्तत वसन्तर्तुः कर्तुमुन्मादिनं जनम् ॥१८७॥ यः प्रसाधितवारस्त्रीजनवत्तिलकोज्ज्वलः । विधत्ते दृष्टमात्रोऽपि सकामं कामिनां मनः ॥१८८॥ यत्र यान्ति दिना मन्दं स्मेरपङ्कजलोचनाः । ऋतु श्रीरम्यतालोकविच्छेद इव भीरवः ॥ १८९ ॥ माकन्दाऽऽमोदतः क्षिप्तो व्यावृत्तश्चाऽऽगसः स्मृतेः । मानिनीजनमानोऽपि यत्र दोलाश्रयोऽजनि ॥ १९०॥ उचितं बकुलाऽऽमोदः पथि पान्थानमूर्छयत् । यस्मादासवगण्डूषश्रद्धयाऽजनि तज्जनिः ॥१९१॥ निरीक्ष्य पुष्पितांश्चतान्मालितानलिमालया । अङ्कोटाः स्फुटितास्तेषु मत्सरच्छुरिता इव ॥ १९२॥ कलकोकिलसंगीते नदद्धमरमस्करे । वनानि यत्र नृत्यन्ति पवमानचलैर्दलैः ॥१९३॥ एवंविधे वसन्तर्तौ स वसन्तसुहन्निभः । सर्वदा कलितः शान्तिमत्या रत्याभया तया ॥ १९४ ॥ प्रवृत्तो गन्तुमुद्यानं नामतोऽमरनन्दनम् । क्रीडितुं रम्यनेपथ्यनिजवर्गसमन्वितः ॥ १९५ ॥ २७३ २७४ समरादित्यसंक्षेपः वारण: शत्रुशालानां श्रितानां दौः स्यवारणः । श्वेतवारणमारूढो विधृताऽऽतपवारणः ॥१९६॥ देवाङ्गवस्त्रसर्वाङ्गविभूषणविभूषितः । चन्दनेन विलिप्ताङ्गः सकिरीटोत्तमाङ्गवान् ॥ १९७॥ नृविमानगया युक्तः प्रियया प्रतिरूपया । दृष्टश्चैष विषेणेन निर्मिषेणेन शत्रुना ॥ १९८ ॥ पञ्चभिः कुलकम् प्रध्वनच्चच्चरीतूर्यतौर्यत्रिकयुतं च तम् । गच्छन्तं वीक्ष्य तस्याऽभूदतुच्छो हृदि मत्सरः ॥ १९९ ॥ दध्यौ च प्राच्यकर्माऽनुभावतो मारयाम्यमुम् । कथञ्चन विचिन्त्येति घातकान्स न्ययोजयत् ॥ २००॥ प्राप सेनकुमारस्तु तदुद्यानं मनोरमम् । रतिक्रीडागृहप्रायं मानसानन्दकारणम् ॥२०१|| स उत्तीर्य द्विपात्तत्र प्रविष्टः कीडितश्चिरम् । क्रीडाभिर्वासरप्रान्ते निजाऽऽवासमथाऽऽसदत् ॥ २०२॥ अन्येद्युर्यामयुग्मेऽह्नो गुप्तासिनलिकाभृतः । एयुस्तापसवेषेण विषेणाऽऽदिष्टघातकाः ॥२०३॥ श्रद्धालुश्चतुरोऽप्येष चतुरस्तानजूहवत् । अपृच्छच्च कुतो यूयं किंनिमित्तमिहागताः ॥२०४॥ ते प्रोचुर्गुरुनिर्देशाद्रहो वक्तव्यमस्ति नः । ततो विशुद्धचित्तत्वाद् गृहैलावनमागमत् ॥२०५॥ हृत्वाऽस्य क्षुरिकामेकः कृष्टरिष्टिरहन्नमुम् । वलितो वामपक्षेण कुमारस्तानथ प्रति ॥ २०६ ॥ १. तुर्यत्रिक ख ग घ ङ च । २. प्रापि सेनकुमारेण क ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy