________________
२७१
२७२
सप्तमो भवः अन्यच्च लग्नमीदृक्षं यः कन्यां परिणेष्यति । विपन्नमप्यदो राज्यं स हि निर्वाहयिष्यति ॥१६॥ तुष्टो मन्त्र्यथ दैवज्ञचित्वा शान्तिकर्मणि । समादिश्य नियुक्तांश्च ययौ राजकुले स्वयम् ॥१६२॥ अभ्युत्थायाऽथ राज्ञाऽस्मै योग्यं दापितमासनम् । निविष्टं तत्र चाऽमात्यं हरिषेणनृपोऽवदत् ॥१६३।। आर्य राज्यपुरेशेन प्रेषितः शङ्खभूभुजा । अयमाह नृपस्योक्तं नाम्ना शान्तिमती सुता ॥१६४|| जीविताऽभ्यधिका सा मे मध्ये सेनविषेणयोः । यस्ते बहुमतस्तस्मै मयेयं प्रतिपादिता ॥१६५।। युग्मम् अमात्यः प्राह योग्योऽयं संबन्धः क्रियतामिदम् । राज्ञोक्तं त्वं प्रमाणं मे कार्येष्वार्येतरेष्वपि ॥१६६|| मन्त्र्युवाचाऽऽदिशत्वार्यः कमप्येकं कुमारयोः । राजा प्रोवाच सेनस्य प्रथमाऽस्तु गृहिण्यसौ ॥१६७।। मन्त्र्याह चाविदं देव तत्सर्वत्र प्रकाशये । नृपः प्रोचे यदुचितं स्वयमार्यः करोतु तत् ॥१६८॥ ततः प्रकाश्य सर्वत्र वर्धापनमकार्यत । नन्दमङ्गलवादित्रं नृत्तमन्तःपुरीजनैः ॥१६९|| अनेन च प्रमोदेन विषेणो व्यथितोऽधिकम् । दध्यौ चास्मिन् क्षमः श्रोतुं नेहक् किं पुनरीक्षितुम् ॥१७०।। दिनैः कतिपयैः सेनकुमारोऽमात्यसंयुतः । ययौ राजपुरे राजा शङ्खराजस्तुतोष च ॥१७१॥ वर्धापकानां दत्त्वैष पारितोषिकमादिशत् । बन्दमोक्षमहादानहट्टशोभादिषु स्वकान् ॥१७२।।
समरादित्यसंक्षेपः ततः करेणुमारुढो नृपस्तमभियातवान् । दृष्टः सेनश्च रत्युत्कविष्वक्सेनसुतोपमः ॥१७३।। नतो नृपः कुमारेण स नृपेणाऽभिनन्दितः । प्रवेशितो विभूत्या च जन्यावासो ददे वरः ॥१७४|| ततो लग्नदिने स्नाताऽनुलिप्ताऽङ्गः श्रितो द्विपम् । समग्रतूर्यनिर्घोषैदिशो बधिरतां नयन् ॥१७५।। स्थानस्थानकसंजायमानप्रेक्षणकक्षणः । महता गजयूथेनाऽऽगमद्विवाहमण्डपम् ॥१७६।। युग्मम् विहितोचितकर्तव्यः प्रहित: कौतुकौकसि । दृष्टाऽनेन वधूः पुष्पवस्त्राऽऽभरणभूषिता ॥१७७॥ तामिन्दुवदनां प्रेक्ष्य वृद्धोऽस्य प्रेमसागरः । हक्चकोरयुगं जातं तत्कान्ति पातुमुन्मुखम् ॥१७८।। कारितः कौतुकान्युच्चैः पूजिता गुरुदेवताः । जातो हस्तग्रहः सन्मानिताः सामन्तमन्त्रिणः ॥१७९|| पौराश्चानन्दिताः संतोषितं तर्कुकमण्डलम् । भ्रान्तानि मङ्गलान्येवं वृत्तः परिणयोत्सवः ॥१८०।। ततः स्वर्गसुखप्रायं तस्याऽनुभवतः सुखम् । दिनैः कतिपयैर्जज्ञे प्रेम स्थेमसमन्वितम् ॥१८१| अत सन्मानितो राज्ञाऽमात्यसामन्तपूजितः । बाढमानन्दितः पौरैः शान्तिमत्या समन्वितः ॥१८२।। प्राप्त: स्वनगरी राजा हरिषेणश्च हर्षितः । मुदितोऽन्तःपुरीवर्गस्तुष्टश्च नगरीजनः ॥१८३।।
१. समन्वितः ख ग घ ङ च ।