SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पञ्चमो भवः अधुनाऽपि विनष्टं किं हनिष्यामस्तवाऽहितम् । प्रतिश्राव्येति तानेष तं नन्तुं कैतवादात् ॥ ५७७॥ तद्दत्तधर्मलाभाशीर्निषसाद तदग्रतः । मुनिना देशितो धर्मो न त्वस्य मनसि स्थितः ॥ ५७८ मुनिरूचे पुना राजन् समग्रसुखभूरुहाम् । धर्म एव दृढं मूलमवलम्बस्व तं ततः ॥ ५७९ ॥ मैत्रीं सत्त्वगणे धेहि दानं देहि दयां कुरु । नृपो दध्यौ भयान् मृत्योरिदं वक्त्येष मेऽग्रतः ॥ ५८० ॥ क्व पुनर्यास्यति ध्यात्वा प्रोवाच विजयो नृपः आरभ्य त्वद् व्रतात् सर्वमिदं हि विदधाम्यहम् ॥ ५८१ ॥ । भव्यमेतन्मुनिप्रोक्ते पर्युपास्य समुत्थितः । बद्धबुद्धिर्वधे तस्थौ स्वसौधे सकलं दिनम् ॥ ५८२॥ मृगाङ्केऽस्तं गते रात्रौ पूर्वसङ्केतितैः सह । गतश्च विजयस्तत्र दृष्टश्च मुनिपुङ्गवः ||५८३|| तं वीक्ष्याऽतीवतीव्रकुत्कृष्टरिष्टिरसौ जवात् । पुराकृतनिदानोत्थकर्मबन्धाऽनुभावतः ||५८४ ॥ एकेनैव प्रहारेणाऽस्योत्तमाङ्गमपातयत् । तदीयवधनिर्माणादात्मानमिव दुर्गतौ ॥ ५८५ ॥ युग्मम् अहो विजय एवैष मत्वेति श्रमणाः परे । चित्रं चरित्रं जन्तूनां चिन्तयन्तोऽन्यतो ययुः || ५८६ ॥ देहे निर्ममतावशेन मनसः स्थैर्येण धृत्या धृतेमोक्षासन्नतया समाहिततया सद्ध्यानसंधानधीः । १. थोवाच ख । २११ २१२ समरादित्यसंक्षेपः तेनाऽयं तरवारिणा विनिहतो भव्यानतस्त्वानतस्वर्गेऽभूद् द्विनवाम्बुराशिगणनायुः स्वर्गिणामग्रणीः ||५८७ इतरोऽपि महाव्याधिवेदनाग्रस्तविग्रहः । मृत्वा दशजलध्यायुस्तुर्योर्व्या नारकोऽभवत् ॥५८८|| इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे पञ्चमोऽयं भवोऽजनि ॥ ५८९ ॥
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy