________________
पञ्चमो भवः
अधुनाऽपि विनष्टं किं हनिष्यामस्तवाऽहितम् । प्रतिश्राव्येति तानेष तं नन्तुं कैतवादात् ॥ ५७७॥
तद्दत्तधर्मलाभाशीर्निषसाद तदग्रतः । मुनिना देशितो धर्मो न त्वस्य मनसि स्थितः ॥ ५७८
मुनिरूचे पुना राजन् समग्रसुखभूरुहाम् । धर्म एव दृढं मूलमवलम्बस्व तं ततः ॥ ५७९ ॥
मैत्रीं सत्त्वगणे धेहि दानं देहि दयां कुरु । नृपो दध्यौ भयान् मृत्योरिदं वक्त्येष मेऽग्रतः ॥ ५८० ॥ क्व पुनर्यास्यति ध्यात्वा प्रोवाच विजयो नृपः आरभ्य त्वद् व्रतात् सर्वमिदं हि विदधाम्यहम् ॥ ५८१ ॥
।
भव्यमेतन्मुनिप्रोक्ते पर्युपास्य समुत्थितः । बद्धबुद्धिर्वधे तस्थौ स्वसौधे सकलं दिनम् ॥ ५८२॥
मृगाङ्केऽस्तं गते रात्रौ पूर्वसङ्केतितैः सह । गतश्च विजयस्तत्र दृष्टश्च मुनिपुङ्गवः ||५८३|| तं वीक्ष्याऽतीवतीव्रकुत्कृष्टरिष्टिरसौ जवात् । पुराकृतनिदानोत्थकर्मबन्धाऽनुभावतः ||५८४ ॥ एकेनैव प्रहारेणाऽस्योत्तमाङ्गमपातयत् । तदीयवधनिर्माणादात्मानमिव दुर्गतौ ॥ ५८५ ॥ युग्मम्
अहो विजय एवैष मत्वेति श्रमणाः परे । चित्रं चरित्रं जन्तूनां चिन्तयन्तोऽन्यतो ययुः || ५८६ ॥
देहे निर्ममतावशेन मनसः स्थैर्येण धृत्या धृतेमोक्षासन्नतया समाहिततया सद्ध्यानसंधानधीः ।
१. थोवाच ख ।
२११
२१२
समरादित्यसंक्षेपः
तेनाऽयं तरवारिणा विनिहतो भव्यानतस्त्वानतस्वर्गेऽभूद् द्विनवाम्बुराशिगणनायुः स्वर्गिणामग्रणीः ||५८७ इतरोऽपि महाव्याधिवेदनाग्रस्तविग्रहः । मृत्वा दशजलध्यायुस्तुर्योर्व्या नारकोऽभवत् ॥५८८|| इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे पञ्चमोऽयं भवोऽजनि ॥ ५८९ ॥