SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पञ्चमो भवः २०९ ततः स्वयं ससामन्तमन्त्रिणा च प्रणम्य तम् । प्रोचेऽम्ब ! विगतः शोकस्तव सा त्वाह विस्मिता ॥५५३|| यत्कृते विदधत्यन्ये विरोधं बन्धुभिः सह । लीलया तत्त्यजन् राज्यं तन्महापुरुषो भवान् ॥५५४|| न तादृशस्तव भ्राता न्यायधर्मपरस्ततः । राज्यं वत्स ! विधेहि त्वं युवराजमिमं कुरु ॥५५५।। उवाच जयभूपालः पालयिष्यत्यसौ प्रजाः । कृतराज्याऽभिषेकस्य यौवराज्यं न युज्यते ॥५५६।। मम चित्तं विरक्तं च तत्प्रसादं विधेहि मे । येनाऽऽददामि प्रव्रज्यामित्युक्त्वा न्यपतत्पदोः ।।५५७।। तयोचेऽथ त्वया सार्धं ममाऽपि व्रतमस्तु तत् । स प्राह युज्यते ह्येतत्प्रकृत्या निर्गुणे भवे ॥५५८॥ बन्धवेऽथ ददौ शिक्षा पालनीयाः प्रजाः सुखम् । यशः पोष्यं सुलब्धश्च विधेयो मानुषो भवः ॥५५९।। उक्ताश्च मन्त्रिणस्तेन युष्माभिः कुलसम्भवैः । प्रजाप्रजापयोरिष्टं चिन्तनीयं सदा हितेः ॥५६०॥ तदा सनत्कुमारश्च पुनः प्रभुरुपागतः । विज्ञप्तं च नृपायेदं सिद्धार्थेन द्विजन्मना ॥५६१|| नष्टकष्टोऽथ सप्ताष्ट पदान्यभिमुखो व्रजन् । गुरुं ननाम तत्रस्थः प्रचचाल च तं प्रति ॥५६२।। विज्ञप्तो मन्त्रिसामन्तैर्जज्ञे देव तवेहितम् । प्रव्रज्या तदिहैवाऽस्तु मुहूर्ते सुन्दरे प्रभो ! ॥५६३।। प्रतिश्रुत्येति भूपालो ययौ गुरुपदाऽन्तिके । मन्त्रिभिस्तु महादानं दापितं नृपतेर्नवात् ॥५६४।। समरादित्यसंक्षेपः ततः समस्तचैत्येषु पूजायाः समनन्तरम् । रथारूढश्चचालैष राजलोकेन संयुतः ॥५६५।। दानं ददानो दीनानां शस्यमानश्च नागरैः । अहो अस्योत्तमं वृत्तं कीदृक्षमिति वादिभिः ।।५६६।। काकन्द्यनाथा क: कालो व्रतस्याऽस्येति साश्रुभिः । नागरीभिर्वदन्तीभिः कथञ्चिदपि वीक्षितः ॥५६७॥ जनन्या च प्रधानैश्च सार्धमुद्यानमागतः । गुरोः सनत्कुमारस्य समीपे व्रतमाददे ॥५६८।। कलापकम् वन्दित्वाऽथ निरानन्दाः काकन्दी विविशुर्जनाः । मासकल्पे व्यतीते च भगवानन्यतो ययौ ॥५६९।। ततोऽधीतश्रुतः शुद्धं श्रामण्यमनुपालयन् । निःसङ्गो विजहारेष गुरुणा करुणामयः ॥५७०|| कियत्यपि गते काले विजयोऽथ दधौ हृदि । अहतोऽयं व्रती जज्ञे हन्यते यदि तद्वरम् ॥५७१।। ध्यात्वेति प्रेषयामास स्वप्रत्ययितपुरुषान् । तं हन्तुं ते तु दध्यु: कि वधोऽयमनिबन्धनः ॥५७२।। अहत्वा तं हतं तस्याऽऽचख्युरेष तुतोष तु । अन्यदा जयराजषिर्गुरुमाह कृताञ्जलिः ॥५७३।। बोधः कस्यापि मां वीक्ष्य स्यात्काकन्दी व्रजाम्यतः । गुरुणाऽनुमतो भाव्याकृष्टस्तत्राऽऽपपात सः ॥५७४।। तच्छ्रुत्वा नृपतिः कुद्धो घातकानवदच्च रे । मद्वैरी न हतः सैष यदस्ति बहिरागतः ॥५७५।। तैरूचे गतकेशोऽयमस्माभिर्नोपलक्षितः । पृष्टोऽन्यपार्वे भ्रान्त्या तत् कोप्यन्यो निहतो भवेत् ॥५७६॥
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy