SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ पञ्चमो भवः २०७ २०८ समरादित्यसंक्षेपः व्याघ्रसिंहौ तु विज्ञेयौ रागद्वेषौ यदेतयोः । भयान्न प्रतिपद्यन्ते श्रामण्यं शिवसाधकम् ॥५२९।। यावत्केवलमेतौ च नरानात्तव्रतानपि । न मुञ्चतः पथस्थांस्तु नैवाऽभिभवतः क्वचित् ॥५३०॥ रम्यवृक्षाः पुनः शय्याः स्त्रीषण्ढपशुसंगताः । ता एव निरवद्यास्तु शुष्कद्रुमसमा मताः ॥५३१|| तटस्थापयका ज्ञेया ये विरुद्धोपदेशकाः । धृताऽष्टादशशीलाङ्कसहस्राः स्युः सुसार्थिकाः ॥५३२।। ज्ञेयो दवानल: क्रोधो मानस्तूच्चो महीधरः । माया वंशकुडङ्गी च लोभो गर्त इतीरितः ॥५३३।। ज्ञेय इच्छाविशेषस्तु मनोरथ इति द्विजः । पूर्यमाणश्च गर्तोऽयं लोभाल्लोभः प्रवर्धते ॥५३४।। किम्पाकफलतुल्यास्तु विज्ञेया विषया अमी । परीषहाः पिशाचास्तु पानाऽन्नं चैषणीयकम् ॥५३५।। प्रयाणमप्रमादश्च रात्रियामयुगेऽपि यः । इत्थं भावाटवी लङ्ख्या प्राप्यते च शिवं पुरम् ॥५३६|| तस्माज्जयकुमारोऽथ गृहीतश्रावकव्रतः । प्रविष्टो नगरं पित्रा यौवराज्येऽभिषेचितः ॥५३७|| नित्यं सनत्कुमारं च गुरुमेष निषेवत । मासकल्पे तु सम्पूर्णे विजहाराऽन्यतः प्रभुः ॥५३८|| इतश्च नरकोवृत्तो धनश्रीजीवनारकः । भ्रान्त्वा सुबहु संसारं विधायाऽकामनिर्जराम् ॥५३९।। जज्ञे जयकुमारस्य समानोदर्यभावतः । पितृभ्यां विजयो नाम तस्य चापि प्रतिष्ठितम् ॥५४०।। युग्मम् प्राप्तः कुमारभावं स जयस्य त्वतिवल्लभः । प्राच्यकर्माऽनुभावेन जयस्त्वस्य न वल्लभः ॥५४१।। अन्यदा दैवयोगेन पितर्युपरते सति । राज्ये जयकुमारोऽथ न्यस्तः सामन्तमन्त्रिभिः ॥५४२।। विजयो जयराजस्योपरि विद्वेषमावहन् । पलायमान आदाय निबद्धो राज्यचिन्तकैः ॥५४३॥ जज्ञे शोकश्च तन्मातुरास्थानस्थेऽन्यदा नृपे । कृताञ्जलिः समागत्य वेत्रिणीति व्यजिज्ञपत् ॥५४४।। द्वारि त्वज्जननी देव तिष्ठत्यथ ससम्भ्रमम् । तामेत्य नृपतिर्नत्वा प्रोचेऽहं किं न शद्वितः ॥५४५।। अत्र चाऽऽगमने किं वा कियद्वाऽम्ब ! निबन्धनम् । ततः सा रुदती प्राह देहि मे पुत्रजीविकाम् ॥५४६|| ततो जयनृपः प्राह कुमारस्य कुतो भयम् । तयोचे स्थितिरेवैषा यद्विपक्षो नियन्त्र्यते ॥५४७|| नपतिः प्राह यद्येवं क: सपक्षस्ततो मम । उक्त्वेत्याऽऽनीय तामन्तरासनेऽथ न्यवेशयत् ॥५४८।। कुमाराऽऽनयने प्रेष्य मन्त्रिणोऽथ व्यचिन्तयत् । धिग् राज्यमीदृशं मातृबन्धुवर्गस्य दुःखदम् ॥५४९|| तत्किमेतेन संक्लेशायासमात्रफलेन मे । तद् दत्त्वेदं कुमाराय मातृशोकं हराम्यहम् ॥५५०।। तदा वधपरीणामं दधत्तं प्रति तल्लघुः । आनीतो मन्त्रिभी राज्ञा भद्रपीठे निवेशितः ॥५५१।। अभिषिक्त: स्वयं राज्ये समं सामन्तमन्त्रिभिः । उद्धृष्टं च समस्तानां भवतामेष भूपतिः ॥५५२।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy