________________
पञ्चमो भवः
निजादेशकरं मर्त्यं प्रापयामीहितं पुरम् । तच्चाकर्ण्य सहानेन प्रचेलुः सार्थिका घनाः ||५०७||
तेषां च कथयत्येषोऽध्वनो दोषान् गुणानपि । द्वौ मार्गों गच्छतामत्र ऋजुराद्यः परोऽनृजुः ||५०८||
योऽनृजुर्गम्यते तेन कालेन बहुना सुखात् । पर्यन्ते चावतीर्यज गम्यते पुरमीप्सितम् ॥५०९ ||
ऋजौ तु गम्यते दुःखात् प्राप्यते तु पुरं लघु । निःसत्त्वानां यतोऽतीव विषमः सङ्कटच सः ॥५१०॥ यत्तत्र द्वार एव स्तो व्याघ्रसिंहा भयावहौं ।
तौ सत्त्वेन परिध्वस्याऽवर्तर्यं तत्र वर्त्मनि ॥ ५११||
तत्राऽपि चानुवर्तेते तावीप्सितपुरावधि । हतश्चोन्मार्गगं जन्तुं न तु प्रभवतः पथि ॥ ५१२ ॥ वृक्षाश्च तत्र सन्त्येके पत्रपुष्पफलान्विताः । अन्ये शटितपत्रास्तु फलपुष्पविवर्जिताः ॥५१३|| तत्राऽऽदिमानां छायाऽपि मृत्यै भोगे तु का कथा । ततस्तेषु न विश्रम्यं विश्रम्यमपरेषु तु ॥५१४॥ तटस्थास्तस्य मार्गस्य रम्यवेषधरा नराः । वदन्त्याहूय मार्गेणाऽनेनास्मिन् गम्यते पुरे || ५१५॥
न श्रोतव्यं वचस्तेषां न मोक्तव्याः सुसार्थिकाः । एकस्य नियमेन स्याद् भयं नाऽत्र विचारणा ॥ ५१६|| दवः स्तोकोऽपि निर्वाप्यो दहत्यपरथा त्वयम् । उच्चोऽद्रिरुपयुक्तैश्च लङ्घ्यो मृत्युरलङ्घने ॥५१७||
१. समं तेन क ।
२०५
२०६
समरादित्यसंक्षेपः
उल्लंघ्या वंशजाली च महोपद्रवकारिणी । मार्गेऽस्ति च लघुर्गर्तस्तस्य पार्श्वे द्विजोऽस्ति च ॥५१८॥ मनोरथाऽभिधः सैष वक्ति पूरय गर्तकम् ।
न श्रोतव्यं वचस्तस्य गन्तव्यमवमत्य च ॥५१९ ॥
पूर्यमाणो हि गर्तोऽयं भवत्यतितरां महान् । मार्गाच्च भ्रंशयत्येव सर्वस्वं स्रंसयत्यपि ॥५२०||
फलानि पञ्चधा सन्ति रम्याणि सुखदानि च । किम्पाकानां न दृश्यानि न भोक्तव्यानि तानि च ॥५२१॥
तत्र द्वाविंशतिर्घोराः पिशाचाश्च क्षणे क्षणे । अभिद्रवन्ति ते नैव गणनीया मनागपि ॥ ५२२ ।।
दुर्लभे विरसे चाऽन्नपाने भाव्यं न खेदिना । उत्प्रयाणं न कर्तव्यं निशायामद्वयेऽपि हि ॥ ५२३|| इत्थं व्रजद्भिः सा शीघ्रं लङ्घ्यते च महाटवी । दौर्गत्यादिविहीनं च प्राप्यते वाञ्छितं पुरम् ॥५२४|| न क्लेशोपद्रवाः केऽपि जायन्तेऽत्र समीयुषाम् । दृष्टान्तोऽयं तवाऽख्यातोऽधुना तूपनयं शृणु ॥ ५२५ ॥ सार्थवाहो जिनाधीशो घोषणा धर्मदेशना । ज्ञेया भावाटवी सोऽयं चतुर्गतिमयो भवः ॥ ५२६ ॥ यतिधर्म ऋजुः पन्थाः श्राद्धधर्मोऽनृजुः पुनः । सोऽप्यन्ते साधुधर्मेण युतः शिवपदप्रदः ॥ ५२७॥
भावतः प्रतिपन्ने हि यतिधर्मे गतिः शिवे । जन्मादिक्लेशहीनं च ज्ञेयमिष्टपुरं शिवम् ॥ ५२८ ॥
१ इत्थं व्रजद्भिः सा द्रव्याटवी शीघ्रं विलङ्घ्यते ख ग घ ।