Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
२५५
२५६
षष्ठो भवः तुष्टेन भूभुजा मुक्तो नत्वा सुवदनो मुनिम् । आर्यमवन्तिके धर्म श्रुत्वा श्रामण्यमाददे ॥४९४|| धरित्रीशश्चरित्रेण धरणर्षेश्चमत्कृतः । तं नत्वा सपरीवार: ससार नगरी निजाम् ॥४९५।। लक्ष्मीरपि भयत्रस्ता तामलिप्त्याः पलायिता । यथाजातीकृता चौरैः प्राप्ता रात्रौ कुशस्थले ॥४९६।। चरुकर्मास्ति चारब्धं तस्यां निशि पुरोधसा । नृपाग्रमहिषीसूतिविघ्ननिर्धातनाविधौ ॥४९७।। ज्वालितो ज्वलनः कामं पुरबाह्यचतुष्पथे । दिशामारक्षकाः कृष्टासयो न्यस्ताश्च सर्वतः ॥४९८|| आरोपितश्चरु: स्नेहभिन्नतण्डुलसंयुतः । प्रस्तुतो मन्त्रजापश्चासाध्वसेन पुरोधसा ॥४९९।। तदा सा ज्वलनं वीक्ष्य सार्थभ्रान्त्या समागता । दृष्टा शिवारवस्याऽनन्तरमुत्तरसाधकैः ॥५००|| राक्षसीति भयत्यक्तासयः संस्तम्भितोरवः । कम्पमानभुजास्त्यक्तजीविता इव तेऽपतन् ॥५०१।। अहं स्त्रीति वदन्ती सा समेता तु पुरोधसम् । संवीक्ष्याऽवसनामेनां मेने मनसि राक्षसीम् ॥५०२॥ आगते हि भये कार्य पुरुषेणेह पौरुषम् । ध्यात्वेति गाढं हस्तेन केशहस्तेऽग्रहीत्स ताम् ।।५०३।। मा भैष्टेति वदन्नेष दिशापालानबोधयत् । तैरुत्थाय निबद्धाऽथ पुरे प्रैषि पुरोधसा ॥५०४॥ निवेदितं नृपस्याऽग्रे स च क्रोधप्रबोधितः । तदूरुबाहुमांसानि खादयित्वा तयैव हि ॥५०५।।
समरादित्यसंक्षेपः विष्टया लेपयित्वा च नानारूपं विडम्ब्य च । निर्भय॑ च सरोषं तां स्वदेशान्निरवासयत् ॥५०६।। ग्रामेऽप्राप्तप्रवेशाऽथ भ्रमन्त्यटविमध्यतः । प्राच्यकर्मपरीणामेनेव भीषणमूर्तिना ॥५०७|| निहता मृगराजेन जज्ञे धूमप्रभाभुवि ।
सा सप्तदशवाायु रकः स्फारकल्ममषः ॥५०८।। युग्मम् निर्ग्रन्थो धरणोऽपि चारुचरण: संसूत्र्य संलेखनां पर्यन्ते कृतपादपोपगमनो गत्वा यश:शेषताम् । स्वर्गेऽथाऽऽरणनाम्नि तारणमतिः श्रीचन्द्रकान्ताभिधो देवो विंशतिसागरायुरसमद्योतिर्विमानेऽजनि ॥५०९।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाऽऽचार्यगुम्फिते । समरादित्यसंक्षेपे षष्ठ एष भवोऽभवत् ।।५१०||

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215