SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ २५५ २५६ षष्ठो भवः तुष्टेन भूभुजा मुक्तो नत्वा सुवदनो मुनिम् । आर्यमवन्तिके धर्म श्रुत्वा श्रामण्यमाददे ॥४९४|| धरित्रीशश्चरित्रेण धरणर्षेश्चमत्कृतः । तं नत्वा सपरीवार: ससार नगरी निजाम् ॥४९५।। लक्ष्मीरपि भयत्रस्ता तामलिप्त्याः पलायिता । यथाजातीकृता चौरैः प्राप्ता रात्रौ कुशस्थले ॥४९६।। चरुकर्मास्ति चारब्धं तस्यां निशि पुरोधसा । नृपाग्रमहिषीसूतिविघ्ननिर्धातनाविधौ ॥४९७।। ज्वालितो ज्वलनः कामं पुरबाह्यचतुष्पथे । दिशामारक्षकाः कृष्टासयो न्यस्ताश्च सर्वतः ॥४९८|| आरोपितश्चरु: स्नेहभिन्नतण्डुलसंयुतः । प्रस्तुतो मन्त्रजापश्चासाध्वसेन पुरोधसा ॥४९९।। तदा सा ज्वलनं वीक्ष्य सार्थभ्रान्त्या समागता । दृष्टा शिवारवस्याऽनन्तरमुत्तरसाधकैः ॥५००|| राक्षसीति भयत्यक्तासयः संस्तम्भितोरवः । कम्पमानभुजास्त्यक्तजीविता इव तेऽपतन् ॥५०१।। अहं स्त्रीति वदन्ती सा समेता तु पुरोधसम् । संवीक्ष्याऽवसनामेनां मेने मनसि राक्षसीम् ॥५०२॥ आगते हि भये कार्य पुरुषेणेह पौरुषम् । ध्यात्वेति गाढं हस्तेन केशहस्तेऽग्रहीत्स ताम् ।।५०३।। मा भैष्टेति वदन्नेष दिशापालानबोधयत् । तैरुत्थाय निबद्धाऽथ पुरे प्रैषि पुरोधसा ॥५०४॥ निवेदितं नृपस्याऽग्रे स च क्रोधप्रबोधितः । तदूरुबाहुमांसानि खादयित्वा तयैव हि ॥५०५।। समरादित्यसंक्षेपः विष्टया लेपयित्वा च नानारूपं विडम्ब्य च । निर्भय॑ च सरोषं तां स्वदेशान्निरवासयत् ॥५०६।। ग्रामेऽप्राप्तप्रवेशाऽथ भ्रमन्त्यटविमध्यतः । प्राच्यकर्मपरीणामेनेव भीषणमूर्तिना ॥५०७|| निहता मृगराजेन जज्ञे धूमप्रभाभुवि । सा सप्तदशवाायु रकः स्फारकल्ममषः ॥५०८।। युग्मम् निर्ग्रन्थो धरणोऽपि चारुचरण: संसूत्र्य संलेखनां पर्यन्ते कृतपादपोपगमनो गत्वा यश:शेषताम् । स्वर्गेऽथाऽऽरणनाम्नि तारणमतिः श्रीचन्द्रकान्ताभिधो देवो विंशतिसागरायुरसमद्योतिर्विमानेऽजनि ॥५०९।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाऽऽचार्यगुम्फिते । समरादित्यसंक्षेपे षष्ठ एष भवोऽभवत् ।।५१०||
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy