SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सप्तमो भवः इतश्च जम्बूद्वीपस्य भरतेऽस्त्युच्चवप्रतः । कृतशत्रुजनाऽऽकम्पा चम्पा नाम पुरी परा ॥१॥ यस्यां विनयलावण्यरूपमन्मथचेष्टितैः । संसारस्याऽपि सारत्वं स्त्रीजनो जनयत्यलम् ॥२॥ महासेन इव ध्वस्तरिपुसेनः स्वतेजसा । विष्वक्सेनः श्रिया तत्राऽमरसेनः क्षमापतिः ॥३॥ गाढोपमूढं यं लक्ष्मीन कदाचिद्विमुञ्चति । मन्त्रैर्वशीकृतदिशं तत्प्रवेशभयादिव ॥४॥ सर्वान्तःपुरसाराऽस्य देव्यस्ति जयसुन्दरी । जिगाय या स्वरूपेण देवानामपि सुन्दरी: ॥५॥ नृपस्य हरिषेणाख्यो युवराजोऽस्ति चानुजः । तस्य तारप्रभा हारप्रभा नाम कुटुम्बिनी ॥६॥ इतश्च धरणश्च्युत्वाऽरणस्वर्गादवातरत् । उदरे जयसुन्दर्या दृष्टः स्वप्नस्तया निशि ||७|| स्वर्णदण्डो देवदृष्यपताकाऽञ्चलचञ्चलः । मुखाऽध्वना ध्वजः प्रांशुः प्रविशन्नुदराऽन्तरे ।।८।। तया विबुद्धयाऽऽख्यातो दयितायाऽथ सोऽवदत् । नरेन्द्रकेतुभूतस्ते देवि सूनुर्भविष्यति ॥९॥ समरादित्यसंक्षेपः तत्प्रतिश्रुत्य तुष्टायास्त्रिवर्गफलमीयुषः । कालेऽस्याः प्रसवस्याऽभूद्दारक: पुण्यधारकः ॥१०॥ हर्षमत्याख्यया चेट्या नरेन्द्राय निवेदिते । स पारितोषिकं तस्यै दत्त्वा वर्धापनं व्यधात् ॥११॥ अतुच्छ उत्सवे जाते षष्ठीजागरणादिके । मास्यतीतेऽस्य भूनेता सेन इत्यभिधां व्यधात् ॥१२॥ अथैकहायने तस्मिन् स लक्ष्मीजीवनारकः । उढत्य भवमाहिण्ड्य तादृक्कर्माऽनुभावतः ॥१३॥ युवराजप्रियाकुक्षौ विषेणाऽऽख्यः सुतोऽजनि । वृद्धः कलाकलापेन सेनः स्वाङ्गेन च क्रमात् ॥१४॥ युग्मम् तस्य प्रीतिविषेणेऽस्ति सेने न त्वस्य पूर्ववत् । इक्षुर्विषं च तादृक्षे एवाऽन्यत्रोद्गते अपि ॥१५॥ अन्यदा पुर्यपर्यन्तो जज्ञे जयजयारवः । सुरविद्याधरैश्चक्रे पुष्पवृष्टिर्नभस्तलात् ॥१६॥ भूनेत्रा प्रेषितो वेत्री मत्वा भूपं व्यजिज्ञपत् । देवाऽभूत्केवलज्ञानं साध्व्यास्तन्मुदिता पुरी ॥१७॥ निरविद्यामिमा विद्याधरा धरणिगोचराः । सुराश्च स्तुवते देव ! सेवका देवतामिव ॥१८॥ श्रुत्वेति मुदतो नन्तुं प्राचालीदचलापतिः । धर्मन्यस्तमनास्तस्याः समेतश्च प्रतिश्रयम् ॥१९॥ यः स्वच्छस्फटिकच्छायः स्वर्णवर्णवितर्दिकः । स्फुटसौदामिनीदामशरदम्बुधरप्रभः ॥२०॥ तत्र सोमाकृतिः सोमा नाम दृष्टा प्रवर्तिनी । यतिनीभिर्युता तारानुकारोभिस्तपोरुचा ॥२१॥
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy