SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सप्तमो भवः प्रावृताऽङ्गी पटेनोच्चैः शुभ्रेण शरदभ्रवत् । मनसः सर्वतः शुक्लध्यानेनेव प्रसर्पता ||२२|| युग्मम् नेत्वा भगवतीमेतां पुष्पवृष्टि विधाय च । धूपमुत्क्षिप्य चिद्रूपस्ततो भूपः पदोर्नतः ||२३|| निविष्टो भूतले धर्मकथा च प्रस्तुता तया । दानशीलतपोभावभेदरूपप्रकाशिका ||२४|| अत्रान्तरेऽत्र सस्त्रीको समायातौ ससंमदौ । सार्थवाहसुतौ बन्धुदेवसागरनामकौ ॥२५॥ नत्वा भगवतीं प्राह सागरो नृपतिं प्रति । कार्यः खेद: कथाच्छेदप्रभवो देव न त्वया ||२६|| अत्यद्भुतमसंभाव्यं दृष्टं वस्तु मया विभो ! । विस्मितोऽज्ञाततत्तत्त्वः स्थातुं तत्पारयामि न ॥ २७॥ राज्ञा किं तदिति प्रोक्ते स प्राहाऽऽकर्णय प्रभो ! । मदीयपत्नीहारस्य प्रनष्टस्य व्यतीयिवान् ||२८|| बहुः कालस्ततः सैष मनसोऽपि हि विस्मृतः । अद्य भुक्तोत्तरं यावच्चित्रशालां गतोऽस्म्यहम् ||२९|| तावच्चित्रगतः केक्युच्छ्रस्योन्नम्य च कन्धराम् । विधूय पक्षौ विस्तार्य बनवततार सः ||३०|| कौसुम्भवसनच्छन्नपटल्यां च विमुच्य तम् । हारं ययौ निजस्थानं तथारूपः पुनः स्थितः ||३१|| कलापकम् विस्मितोऽहमिह श्रुत्वा जातं जयजयारवम् । मत्वा केवलमुत्पन्नं भगवत्याः समागतः ||३२|| १. तुत्वा क । २५९ २६० समरादित्यसंक्षेपः अत्यद्भुतमसम्भाव्यं सत्येन भगवत्यदः । किमिति क्ष्मापतिप्रोक्ते बभाषे भगवत्यथ ||३३|| सौम्य नाऽत्यद्भुतं नैवाऽसम्भाव्यं चाऽस्ति कर्मणः । अशुभेऽत्र जलं वह्निचन्द्रो ध्वान्तं नयोऽनयः ||३४|| अर्थोऽनर्थः सुहृद्वैरी पतिः पतति च क्षणात् । शुभे त्वत्र पुनः सर्वं विपरीतमिदं भवेत् ||३५|| युग्मम् राज्ञोचे कस्य जीवस्य कर्मेदृक्परिणामकृत् । तया प्रोचे ममैवेदं कर्म खेदं ददौ बहुम् ||३६|| प्रोवाचाऽमरसेनोऽथ रसेनोद्भिन्नकण्टकः । कथं वा किंनिमित्तं वा तत्कर्मेत्यथ सा जगौ ||३७|| इहैव भारते शङ्खवर्धनं नामतः पुरम् । शङ्खोज्ज्वलयशास्तत्र शङ्खपालः क्षमापतिः ||३८|| तत्रेभ्योऽस्ति धनो धन्या जानिर्धनपतिः सुतः । आढ्यो धनावश्चान्यो गुणश्रीश्चाहमात्मजा ॥ ३९ ॥ विवोढा व्यूढमात्रायां मयि यातो यमालयम् । निर्वेदेन रता धर्मे विशेषेण तपोमये ॥ ४० ॥ अन्यदा चन्द्रकान्ताख्या गणिनी गुणिनीतमा । समागता ममाख्याता सखीभिः ख्यातसंयमा ॥४१॥ तां नन्तुं गतय चैत्ये ससख्या सा मयेक्षिता । श्राविकाणां पुरो धर्मं कथयन्ती यथातथम् ॥४२॥ विस्मिताऽहं च तां दृष्ट्वा प्रविष्टा जिनमन्दिरे । चालयित्वा ततो घण्टां चक्रे दीपकमालिकाम् ||४३|| १. पविः पतति क ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy