________________
सप्तमो भवः
२६१
मुक्त्वा कुसुमवृष्टिं चाऽचिताः सर्वज्ञमूर्तयः । ततश्च धूपमुत्क्षिप्य वन्दिताः परमेष्ठिनः ॥४४॥ गणिन्यथ नताऽऽगत्य तयाऽहं धर्मलाभिता । उपविष्टाऽथ पृष्टा च कुतो यूयमिहाऽऽगताः ॥४५॥ इत एव मया प्रोक्ते सखी मवृत्तमाख्यत । गणिन्योचे कृतं साधु यद्वत्सेऽत्र समागता ॥४६।। भव ईदृश एवाऽत्र देहिनो दुःखभाजनम् । इत्युक्त्वा कथितो धर्मः श्रावकाणां मयाऽऽदृतः ॥४७|| कियत्यपि गते काले पित्रोः पञ्चत्वमीयुषोः । व्रताय भ्रातरौ पृष्टावूचतुर्भक्तिनिर्भरम् ॥४८॥ स्थिता गृहस्थधर्मेऽपि त्वं स्वसः स्वसमीहितम् । विधेहि धर्ममित्युक्ते कारितं जिनमन्दिरम् ॥४९॥ प्रतिमाः कारिता बढ्यः पूजायां च महाव्ययम् । कुर्वन्त्यां मयि खिद्यते भ्रातृजाये निरन्तरम् ॥५०॥ मयाऽचिन्ति किमताभ्यां प्रेक्षे सोदरयोर्मनः । यदि तावपि न स्थाने स्थाने तन्मे व्रतक्रिया ॥५१|| अन्यदा याममात्रायां यामिन्यामागतेऽग्रजे । स शृणोति यथा प्रोचे भ्रातृजाया तथा मया ॥५२॥ धर्मोपदेशव्याजेन मायाबहुलया हृदि । किं सुन्दरि ! बहूक्तेन रक्षितव्यैव सायिका ॥५३॥ युग्मम् एवमेतदिति प्रोच्य साऽविशद्वासवेश्मनि । तद्भ; चिन्तितं नूनमसत्येषा किमन्यथा ॥५४॥
समरादित्यसंक्षेपः एवं जल्पति मे जामिर्मम तत्कृतमेतया । ध्यात्वेति कैतवात्सुप्त उपविष्टा च सान्तिके ॥५५॥ तदीयपादौ संवाह्य दीपमुत्क्षिप्य पाणिना । ताम्बूलं पटलाल्लात्वा शयनात्तेन वारिता ॥५६॥ सा दध्यौ हन्त नर्म स्यादिति सुप्ता स उत्थितः । ततस्तं कुपितं मत्वा संक्षुब्धा प्राह किन्वदः ॥५७।। स प्राह नाऽपरं किञ्चित्कि तु निस्सर मे गृहात् । ध्यायन्ती दुष्कृतं शय्यामुत्सृज्याऽजनि दूरतः ॥५८|| ततः स शयितश्चिन्ताप्रान्ते निद्रामुपागतः । इतराऽप्युपविष्टा स्वं दोषं कमपि नाऽस्मरत् ॥५९।। दध्यौ च को गुणोऽनेन भर्तुरप्यतिकारिणा । जीवितेन त्यजाम्येतदथवा दुर्जनो जनः ॥६०॥ इत्थमप्यार्यपुत्रस्य लाघवं सम्प्रदास्यति । इदं च दुःसहं दुःखं न जाने किं ममोचितम् ॥६१।। यद्वा सद्भाविनी बुद्धियुक्ता च मम नन्दिनी । तत्तां पृष्ट्वा यथायुक्तं कुर्वे निरचिनोदिति ॥६२|| रुदती सुदती सर्वां रजनीमजनीदृशी । परिम्लानमुखाम्भोजा यथा सेति न लक्ष्यते ॥६३|| नारीणां दिनकृन्नेतुः स्नेह एव हि नेतरः । तेन तेन विना जज्ञे मन्ये म्लानमुखाऽम्बुजा ॥६४|| सा प्रातर्निर्गता वासगृहाद् दृष्ट्वा मयोदिता । अल्पाऽम्बुबिसिनीवत्त्वं किं शुष्का दृश्यसे ननु ॥६५॥
१. यत्कुतो ख ग घ ङ । २. प्रेक्ष्य ख ग घ च ।
१. मन्ये म्लाण ख ग घ ङ ।