Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 89
________________ पञ्चमो भवः १७१ १७२ अनङ्गवत्या राज्याश्च दास्याहूतः समागतः । तां नत्वोपाविशं मातरादिशेति जगाद च ॥१०५॥ सोवाच निर्यानुद्यानाद्यदादि त्वमसीक्षितः । ततः प्रभृति मामुच्चैः पञ्चबाणो विबाधते ॥१०६|| तस्मादशरणां दीनां शरण्य शरणागताम् । रक्ष सर्वाङ्गचङ्ग ! त्वमङ्गसङ्गेन मामतः ॥१०७।। अहो स्त्रीनिविवेकत्वमिति चिन्तयता हृदि । मयोक्तं सुतयोग्यं मे देह्यादेशं जनन्यसि ॥१०८।। तयान्त:क्रोधवत्याऽपि विलक्षहसितस्पृशा । प्रोचे यद्वत्स ! गच्छ त्वं मया सत्त्वं परीक्षितम् ॥१०९|| राज्ञी पुनः प्रणम्याऽहमागमं सदने निजे । कियत्यामपि वेलायां पुरारक्षः समागमत् ॥११०॥ नृपतेरपरं चित्तं विनयन्धरसंज्ञया । स प्राह वक्तुकामोऽस्मि किञ्चिदेकान्तमादिश ॥१११।। मयाथ वसुभूत्याद्या वयस्या वीक्षिता गताः । स प्रोचे सावधानस्त्वं कुमार ! शृणु मे वचः ॥११२॥ अस्ति स्वस्तिमती नाम पुरी भुक्तौ पितुस्तव । वीरसेनोऽभिधानेन तत्राऽस्ति कुलपुत्रकः ॥११३।। दानी मानी गभीरश्च शरण्यः करुणापरः । परोपकारी तस्यैवं ययौ काल: कियानपि ॥११४|| युग्मम् सोऽन्यदापन्नसत्त्वायाः स्वपल्याः पितृमन्दिरे । जयस्थले पुरे गच्छन्नागतः श्वेतवीपथि ॥११५।। बहिरावासितो भृत्यवर्गेण परिवारितः । तदा च तस्करः कश्चित् त्रस्तस्तं शरणं श्रितः ॥११६॥ समरादित्यसंक्षेपः कान्तयोक्तः किमेतेन सागसा रक्षितेन ते । स प्रोवाच प्रियेऽवश्यं वातव्यः शरणागतः ॥११७|| अथो हत हतेत्युच्चैर्वदन्तो नृपपूरुषाः । समेयुस्तैरयं प्रोक्तस्तस्करं नः समर्पय ॥११८।। स प्राह शरणायातं जीवन्नाहं समर्पये । तैस्तु तत्र स्थितैरेव ज्ञापितं तन्महीपतेः ॥११९।। सशरण्यं हत स्तेनमिति राज्ञा नियोजिताः । सैनिका रुरुधुस्तस्यावासमासन्नवर्तिनः ॥१२०।। संनद्धैः स्वभटैर्वीरसेनस्तैः सैनिकैः सह । युध्यते यावदायातस्तावत्तत्र नृपात्मजः ॥१२१।। वाहवाहनभूमेः स व्यावृत्तः सादिसंयुतः । निजान्पप्रच्छ कि न्वेतत् तैराख्याते यथातथे ॥१२२॥ कुमारः प्राह को नाम शरण्यं मयि जीवति । हन्तीत्याख्यात तातस्य तैर्गत्वाऽस्य निवेदितम् ॥१२३।। राज्ञा निषेधिते युद्धे कुमारः कुलपुत्रकम् । विससर्ज स च स्तेनं संमान्य वसनादिभिः ॥१२४॥ नयस्थलं समायाते वीरसेनेऽस्य गेहिनी । असूत तनयं सोऽहं विनयन्धरसंज्ञया ॥१२५।। त्वत्तातस्तद्यशोवर्मा जयवर्मनृपात्मजः । मत्तातस्य मदम्बाया उपकारी ममापि च ॥१२६।। रात्रिन्दिवं गुणग्रामं पितरौ मे पितुस्तव । नैव विस्मरतश्चित्रं तामलिप्तीस्थितावपि ॥१२७|| किं चाद्य नृपतिः प्रापाऽनङ्गवत्या निकेतनम् । दृष्टा च रुदती तेन सा नखोल्लिखिता हृदि ॥१२८|| १. प्राप्तोऽनङ्गवत्या क ।

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215