Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
समरादित्यसंक्षेपः
चतुर्थो भवः
१५३ प्रभुणाऽनुगृहीतोऽस्मि निवेद्य जनकाऽम्बयोः ।
आदास्यामि परिव्रज्यामित्युक्त्वाऽगाद्धनो गृहम् ।।५८०|| न्यवेदयच्च पित्रोस्तौ दध्यतुः किं भवेन नौ । तन्निवेश्य सुते भारं प्रतिपद्यावहे व्रतम् ।।५८१|| ध्यात्वा प्राह पिता सारं मणिमुक्तादिकं धनम् । प्रतिजागृहि वत्स ! त्वं प्रतिपद्ये व्रतं त्वहम् ॥५८२।। धनः प्राहोचितं ह्येतल्लब्धे मानुष्यकेऽनघे । प्राणिना कृत्यमेवेदमादिष्टं यदिदं पुनः ॥५८३।। मणिमुक्तादिकं सारद्रव्यं त्वं प्रतिजागृहि । तस्य का सारता मृत्योः समर्थं रक्षितुं किमु ॥५८४|| किं वा जन्मजराहारि नि:पुण्यं किमु नोज्झति । समग्रस्याऽथिवर्गस्य कि मनोरथपूरकम् ॥५८५|| परलोके गुणः कोऽपि सद्रव्यस्य मृतस्य किम् । पिताऽऽह न धनः प्रोचे किमनेन फलं ततः ॥५८६|| कलापकम् तातोऽनुमन्यतां तन्मे प्रव्रज्यामात्मना सह । श्रेष्ठ्यूचेऽनुमतं किं तु यौवनस्याऽसमा गतिः ॥५८७।। दुर्दमानीन्द्रियाणीह बाद प्रभवति स्मरः । आकर्षन्ति मनोहारिविषयाः पुरुषं मुहुः ॥५८८।। धनः प्रोचेऽथ नो ताताऽविवेकाद्यौवनं परम् । निविवेका हि वृद्धत्वेऽपीक्ष्यन्ते विषयोन्मदाः ॥५८९|| कुर्वन्ति कुन्तलान्कालान्सेवन्ते च रसायनम् । अप्रवृत्तौ प्रवर्तन्ते नेक्षन्ते जीवितं गतम् ॥५९०॥ अन्ये तु यौवनावस्था अपि विद्युल्लताचलम् । जानन्ति जीवितं सौख्यमसारं चेन्द्रियार्थजम् ॥५९१।।
विपाकदारुणत्वं च प्रमादस्य विदन्ति ते । पापहेतुपरित्रस्ता: सेवन्ते चरणं परम् ॥५९२।। तस्मादकारणं तात ! यौवनं यद्विवेकिनः । न दुर्दमानि स्रोतांसि दान्तानि स्युः शिवाय च ॥५९३|| स्मरोऽप्यनार्यसंकल्पैः स्यात्तेषां त्यजने कुतः । प्रभवत्यपि न प्रायः शमसातवतां हृदि ॥५९४|| विषयाणां च का नाम स्यान्मनोहरता मता । इमे पुद्गलरूपा हि शब्दाद्यास्तेऽनवस्थिताः ॥५९५।। शुभा अप्यशुभास्ते स्युरशुभाश्च शुभाः क्वचित् । अनर्थभूतैरतैः किं दु:खदै: परमार्थतः ॥५९६।। असंयोगे पुनः स्वस्वरूपे सविधवर्तिनि । मन्वानान्वास्तवं सौख्यं कर्षन्ति विषयाः कथम् ।।५९७।। तत्तातस्य प्रभावेण सर्व निर्विघ्नमेव मे । तत्प्रतिश्रुत्य तेनाऽथ विदधेऽष्टाहिकामहः ॥५९८॥ दापयित्वा महादानं पितृभ्यां स्वजनैरपि । युतो यशोधराऽऽचार्यसमीपे प्राव्रजद्धनः ॥५९९।। कियत्यपि गते काले शुद्धसिद्धान्तबुद्धधीः । ज्ञातक्रियाकलापश्च सम्यग्भावितभावनः ॥६००|| एककप्रतिमां बिभ्रन्नगरे पञ्चरात्रिकम् । एकरात्रं वसन्ग्रामे कौशाम्बीपुरमागमत् ॥६०१।। युग्मम् इतश्च नन्दक: प्रातरप्येतमविलोकयन् । द्विधाऽपि हि धनश्रीयुग्लङ्गयित्वा पयोनिधिम् ॥६०२।।
१. संबन्धिवतिति ख ग घ । २. व्रतं निर्विघ्नमेव मे ख ग घ । ३. पञ्चरात्रकं ख ग घ च ।

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215