SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ समरादित्यसंक्षेपः चतुर्थो भवः १५३ प्रभुणाऽनुगृहीतोऽस्मि निवेद्य जनकाऽम्बयोः । आदास्यामि परिव्रज्यामित्युक्त्वाऽगाद्धनो गृहम् ।।५८०|| न्यवेदयच्च पित्रोस्तौ दध्यतुः किं भवेन नौ । तन्निवेश्य सुते भारं प्रतिपद्यावहे व्रतम् ।।५८१|| ध्यात्वा प्राह पिता सारं मणिमुक्तादिकं धनम् । प्रतिजागृहि वत्स ! त्वं प्रतिपद्ये व्रतं त्वहम् ॥५८२।। धनः प्राहोचितं ह्येतल्लब्धे मानुष्यकेऽनघे । प्राणिना कृत्यमेवेदमादिष्टं यदिदं पुनः ॥५८३।। मणिमुक्तादिकं सारद्रव्यं त्वं प्रतिजागृहि । तस्य का सारता मृत्योः समर्थं रक्षितुं किमु ॥५८४|| किं वा जन्मजराहारि नि:पुण्यं किमु नोज्झति । समग्रस्याऽथिवर्गस्य कि मनोरथपूरकम् ॥५८५|| परलोके गुणः कोऽपि सद्रव्यस्य मृतस्य किम् । पिताऽऽह न धनः प्रोचे किमनेन फलं ततः ॥५८६|| कलापकम् तातोऽनुमन्यतां तन्मे प्रव्रज्यामात्मना सह । श्रेष्ठ्यूचेऽनुमतं किं तु यौवनस्याऽसमा गतिः ॥५८७।। दुर्दमानीन्द्रियाणीह बाद प्रभवति स्मरः । आकर्षन्ति मनोहारिविषयाः पुरुषं मुहुः ॥५८८।। धनः प्रोचेऽथ नो ताताऽविवेकाद्यौवनं परम् । निविवेका हि वृद्धत्वेऽपीक्ष्यन्ते विषयोन्मदाः ॥५८९|| कुर्वन्ति कुन्तलान्कालान्सेवन्ते च रसायनम् । अप्रवृत्तौ प्रवर्तन्ते नेक्षन्ते जीवितं गतम् ॥५९०॥ अन्ये तु यौवनावस्था अपि विद्युल्लताचलम् । जानन्ति जीवितं सौख्यमसारं चेन्द्रियार्थजम् ॥५९१।। विपाकदारुणत्वं च प्रमादस्य विदन्ति ते । पापहेतुपरित्रस्ता: सेवन्ते चरणं परम् ॥५९२।। तस्मादकारणं तात ! यौवनं यद्विवेकिनः । न दुर्दमानि स्रोतांसि दान्तानि स्युः शिवाय च ॥५९३|| स्मरोऽप्यनार्यसंकल्पैः स्यात्तेषां त्यजने कुतः । प्रभवत्यपि न प्रायः शमसातवतां हृदि ॥५९४|| विषयाणां च का नाम स्यान्मनोहरता मता । इमे पुद्गलरूपा हि शब्दाद्यास्तेऽनवस्थिताः ॥५९५।। शुभा अप्यशुभास्ते स्युरशुभाश्च शुभाः क्वचित् । अनर्थभूतैरतैः किं दु:खदै: परमार्थतः ॥५९६।। असंयोगे पुनः स्वस्वरूपे सविधवर्तिनि । मन्वानान्वास्तवं सौख्यं कर्षन्ति विषयाः कथम् ।।५९७।। तत्तातस्य प्रभावेण सर्व निर्विघ्नमेव मे । तत्प्रतिश्रुत्य तेनाऽथ विदधेऽष्टाहिकामहः ॥५९८॥ दापयित्वा महादानं पितृभ्यां स्वजनैरपि । युतो यशोधराऽऽचार्यसमीपे प्राव्रजद्धनः ॥५९९।। कियत्यपि गते काले शुद्धसिद्धान्तबुद्धधीः । ज्ञातक्रियाकलापश्च सम्यग्भावितभावनः ॥६००|| एककप्रतिमां बिभ्रन्नगरे पञ्चरात्रिकम् । एकरात्रं वसन्ग्रामे कौशाम्बीपुरमागमत् ॥६०१।। युग्मम् इतश्च नन्दक: प्रातरप्येतमविलोकयन् । द्विधाऽपि हि धनश्रीयुग्लङ्गयित्वा पयोनिधिम् ॥६०२।। १. संबन्धिवतिति ख ग घ । २. व्रतं निर्विघ्नमेव मे ख ग घ । ३. पञ्चरात्रकं ख ग घ च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy