SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ १५५ समरादित्यसंक्षेपः चतुर्थो भवः विस्मार्य तद्गिरा श्रेष्ठिधनयोः सुकृतं कृतम् । दत्त्वा समुद्रदत्ताख्यां स्वस्य तत्र वसत्यसौ ॥६०३।। युग्मम् धनर्षिरुचिते काले गोचरे प्राविशद् गृहम् । नन्दकस्यैव दृष्टोपलक्षितश्च धनश्रिया ॥६०४।। साऽध्यायन्नायमम्भोधिमध्येऽपि पतितो मृतः । अहो अधन्यता मे यत्पुनरक्षिगतोऽभवत् ॥६०५॥ साम्प्रतं तत्तथा कुर्वे यथा वैरी न जीवति । दोषाकर इवाम्भोधिपतितः पुनरागतः ॥६०६।। धनर्षिस्तु व्यतिक्रान्तं याञ्चाकालं विचिन्तयन् । निर्जगाम धनश्रीस्तु प्रद्वेषमधिकं दधौ ॥६०७।। अयं प्रत्यभिजज्ञे मां वेगतो निरगात्ततः । ध्यात्वेति चेटिकामूचे स्वमनीषितमेषितुम् ॥६०८।। हले क्व श्रमणोऽस्त्येष सम्यग्ज्ञात्वा निवेदय । यदादिशति देवी मामित्युक्त्वा निर्गता च सा ॥६०९।। लग्ना धनस्य पृष्ठेऽसौ धनश्चालब्धभोजनः । पुर्या निर्याय तद्देव्युद्याने व्युत्सर्गमास्थितः ॥६१०॥ कञ्चित्कालं च सा स्थित्वा तं मत्वा तत्र निश्चलम् । आगत्याऽकथयच्चेटी यथावस्थं धनश्रियः ॥६११।। तयाऽथ नन्दक: प्रोचे शरीरेणापटौ त्वयि । मयोपयाचितं पद्रदेव्या निर्व्याजमीदृशम् ॥६१२।। यद् गृहीतोपवासाऽहं कृष्णपक्षाऽष्टमीदिने । तव वेश्मनि वत्स्यामि प्रमादात्त्वष्टमी गता ॥६१३॥ स्वप्नेऽद्य प्रेरिता देव्या सुप्तायास्त्वं ममाऽगमः । प्रात:कृत्याय तत्प्रातः स्वप्नस्ते न निवेदितः ॥६१४|| तन्मामुपोषितां गन्तुमनुजानीहि सज्जय । पूजोपकरणं चास्या इत्युक्तः स तथा व्यधात् ॥६१५।। कलापकम् अथ कर्मकराभ्यां च तया चेट्या च संयुता । तदुद्यानमगादेषापश्यच्च श्रमणं धनम् ॥६१६।। तदा शाकटिकः कोऽपि शकटं सारदारुभिः । परिपूर्यागतस्तत्र गतस्याक्षस्त्वभज्यत ॥६१७|| सूरे चास्तंगतप्राये कः काष्ठानि ग्रहीष्यति । ध्यात्वेति धुर्यावादाय जगाम स निजं गृहम् ॥६१८।। चिराय रुचितं जातं यतः काष्ठैरिमैरिमम् । धक्ष्याम्यद्येति सा ध्यात्वा चण्डी चण्डीगृहं ययौ ॥६१९॥ अचित्वा चर्चिकां दत्त्वा चेटीभृतका भोजनम् । तेषु सुप्तेषु सैकैव गता भगवतोऽन्तिकम् ॥६२०।। प्राग्निदानानुभावेन तया मोहविमूढया । अदविष्ठानि काष्ठानि रचितानि चिता यथा ॥६२१।। गता पापिष्ठकाष्ठां सा ध्यानकाष्ठाजुषो मुनेः । सर्वकाष्ठासु नेदिष्ठे काष्ठानि न्यस्तवत्यलम् ॥६२२।। उभयप्रथमे प्रीतिरित्यभूज्ज्योतिषं मृषा । परितस्तं यतस्तेने तया काष्ठषडष्टकम् ॥६२३|| तेन सद्ध्यानसंलीनमनसा लक्षिता न सा । न च काष्ठानि काष्ठा हि योगसंयोगजेदृशा ॥६२४|| ज्वालितज्वलनज्वालावलीलीढतनुर्धनः । करुणातरुणावस्थाप्रधानोऽध्यायदीदृशम् ॥६२५।। १.ऽन्तिके ख ङ च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy