Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 42
________________ ७७ तृतीयो भवः कुमारत्वे गतो लक्ष्मीपर्वतेऽपश्यमद्भुतम् । नालिकेरीद्रुमं भूमिप्रविष्टाऽऽयतपादकम् ॥४४|| अचिन्तयमहं नायं निर्निमित्तः प्ररोहकः । भवितव्यं तदर्थेन कियताऽप्यत्र निश्चितम् ॥४५।। तदाहं मुदितोऽकस्माज्जृम्भितः सुरभिर्मरुत् । विमुक्तः सहजो वैराऽनुबन्धः श्वापदैरपि ॥४६॥ सश्रीक: पर्वतो जज्ञे सर्वर्तुकुसुमं वनम् । अलिभिर्गुञ्जितं मञ्जु मुदिता विहगा अपि ॥४७|| किमिदं महदाश्चर्यमिति चिन्तयता मया । तरुणार्कनिभं जात्यरत्नकाञ्चनमण्डितम् ॥४८॥ स्फुरज्जयरवाकीर्णं नदन्मङ्गलतूर्ययुक् । पतत्कुसुमवर्ष चाऽनेकत्रिदशसंयुतम् ॥४९॥ प्रतीच्या दिश आगच्छद्धर्मचक्रित्वसूचकम् । अर्हतोऽजितदेवस्य धर्मचक्रमदृश्यत ॥५०॥ विशेषकम् ततश्च साधवोऽनेके विशदाऽम्बरधारिणः । विभूषिताऽन्तरात्मानः सद्गुणैर्भूषणैखि ॥५१॥ अथादर्शि मया श्रीमान् सुरासुरनरस्तुतः । अर्हन्नजितदेवाख्यः समागच्छन्नतुच्छरुक् ॥५२॥ विन्यस्यन्वसुपयेषु नवसु क्रमपुष्करे । जितेष्वनुप्रविष्टेषु सेवितुं शेवधिष्विव ॥५३॥ पापिस्नानजमालिन्यमपनेतुं समेतया । छत्रत्रयच्छलात्सेव्यमानस्त्रिस्रोतसा रसात् ॥५४॥ समरादित्यसंक्षेपः दिवि दुन्दुभिनादेन परितः परिसर्पता । निर्वासनं प्रकुर्वाणो मोहस्य परिमोषिणः ॥५५॥ वीज्यमानः सुराधीशैरभितश्चारुचामरैः ।। लोकद्वितयनैर्मल्यदित्सयेव पुरस्कृतैः ॥५६॥ पञ्चभिः कुलकम् तं वीक्ष्य नष्टमिथ्यात्वः कृतधर्ममनोरथः । अध्यायमिति धन्योऽहं येन लेभे जगद्गुरुः ॥५७।। तदा च नाकिज्योतिष्कभवनाऽधीश्वरा व्यधुः । रत्नचामीकरश्वेतमयं वप्रत्रयं कमात् ।।५८॥ जगत्रयमिहाऽऽयातु स्वाम्यशोकं विधास्यति । अशोकदुरितीवोच्चैरुच्चरत्यलिनिस्वनैः ॥५९॥ अथ रत्नमये सिंहासने संपदविष्टरे । उपविष्टे विभौ रूपत्रितयं व्यन्तरा व्यधुः ॥६०॥ यतिस्व:स्त्रीयतिन्योऽग्नेस्त्रिधा देव्यश्च रक्षसः । तन्नाथा मरुतोऽस्रेऽस्थुरीशस्य स्वर्गिनृस्त्रियः ॥६१॥ अथाऽऽयोजनगामिन्या स्वामिनो देशनाचिषा । का वार्ता मदने यस्य विलीनो मोहपर्वतः ॥६२।। अथाऽऽप्रच्छि मया स्वामी नालिकेरीतरोरधः । अस्त्यर्थो नास्ति यद्यस्ति कियान्यस्तश्च केन सः ॥६३॥ विपाकः कीदृशश्चास्य भगवानवदच्छृणु । लोभदोषादुदीर्णोऽस्याः पादको द्रव्यमस्ति च ॥६४॥ तत्सप्तलक्षदीनारप्रमितं भवताऽपि च । नालिकेर्याच जीवेन न्यस्तं शुभविपाकदम् ॥६५।। युग्मम् १. स्वर्णपद्येषु ख ग घ । १. शुभचामरैः ग घ ङ च, नैर्मल्यैदि क ग च । २. मिथ्यात्वः ग घ । ३. सपदि विष्टरे क ग घ । ४. मरुतोग्ने ग घ । ५. यस्या क ।

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215