________________
७७
तृतीयो भवः कुमारत्वे गतो लक्ष्मीपर्वतेऽपश्यमद्भुतम् । नालिकेरीद्रुमं भूमिप्रविष्टाऽऽयतपादकम् ॥४४|| अचिन्तयमहं नायं निर्निमित्तः प्ररोहकः । भवितव्यं तदर्थेन कियताऽप्यत्र निश्चितम् ॥४५।। तदाहं मुदितोऽकस्माज्जृम्भितः सुरभिर्मरुत् । विमुक्तः सहजो वैराऽनुबन्धः श्वापदैरपि ॥४६॥ सश्रीक: पर्वतो जज्ञे सर्वर्तुकुसुमं वनम् । अलिभिर्गुञ्जितं मञ्जु मुदिता विहगा अपि ॥४७|| किमिदं महदाश्चर्यमिति चिन्तयता मया । तरुणार्कनिभं जात्यरत्नकाञ्चनमण्डितम् ॥४८॥ स्फुरज्जयरवाकीर्णं नदन्मङ्गलतूर्ययुक् । पतत्कुसुमवर्ष चाऽनेकत्रिदशसंयुतम् ॥४९॥ प्रतीच्या दिश आगच्छद्धर्मचक्रित्वसूचकम् । अर्हतोऽजितदेवस्य धर्मचक्रमदृश्यत ॥५०॥ विशेषकम् ततश्च साधवोऽनेके विशदाऽम्बरधारिणः । विभूषिताऽन्तरात्मानः सद्गुणैर्भूषणैखि ॥५१॥ अथादर्शि मया श्रीमान् सुरासुरनरस्तुतः । अर्हन्नजितदेवाख्यः समागच्छन्नतुच्छरुक् ॥५२॥ विन्यस्यन्वसुपयेषु नवसु क्रमपुष्करे । जितेष्वनुप्रविष्टेषु सेवितुं शेवधिष्विव ॥५३॥ पापिस्नानजमालिन्यमपनेतुं समेतया । छत्रत्रयच्छलात्सेव्यमानस्त्रिस्रोतसा रसात् ॥५४॥
समरादित्यसंक्षेपः दिवि दुन्दुभिनादेन परितः परिसर्पता । निर्वासनं प्रकुर्वाणो मोहस्य परिमोषिणः ॥५५॥ वीज्यमानः सुराधीशैरभितश्चारुचामरैः ।। लोकद्वितयनैर्मल्यदित्सयेव पुरस्कृतैः ॥५६॥ पञ्चभिः कुलकम् तं वीक्ष्य नष्टमिथ्यात्वः कृतधर्ममनोरथः । अध्यायमिति धन्योऽहं येन लेभे जगद्गुरुः ॥५७।। तदा च नाकिज्योतिष्कभवनाऽधीश्वरा व्यधुः । रत्नचामीकरश्वेतमयं वप्रत्रयं कमात् ।।५८॥ जगत्रयमिहाऽऽयातु स्वाम्यशोकं विधास्यति । अशोकदुरितीवोच्चैरुच्चरत्यलिनिस्वनैः ॥५९॥ अथ रत्नमये सिंहासने संपदविष्टरे । उपविष्टे विभौ रूपत्रितयं व्यन्तरा व्यधुः ॥६०॥ यतिस्व:स्त्रीयतिन्योऽग्नेस्त्रिधा देव्यश्च रक्षसः । तन्नाथा मरुतोऽस्रेऽस्थुरीशस्य स्वर्गिनृस्त्रियः ॥६१॥ अथाऽऽयोजनगामिन्या स्वामिनो देशनाचिषा । का वार्ता मदने यस्य विलीनो मोहपर्वतः ॥६२।। अथाऽऽप्रच्छि मया स्वामी नालिकेरीतरोरधः । अस्त्यर्थो नास्ति यद्यस्ति कियान्यस्तश्च केन सः ॥६३॥ विपाकः कीदृशश्चास्य भगवानवदच्छृणु । लोभदोषादुदीर्णोऽस्याः पादको द्रव्यमस्ति च ॥६४॥ तत्सप्तलक्षदीनारप्रमितं भवताऽपि च । नालिकेर्याच जीवेन न्यस्तं शुभविपाकदम् ॥६५।। युग्मम्
१. स्वर्णपद्येषु ख ग घ ।
१. शुभचामरैः ग घ ङ च, नैर्मल्यैदि क ग च । २. मिथ्यात्वः ग घ । ३. सपदि विष्टरे क ग घ । ४. मरुतोग्ने ग घ । ५. यस्या क ।