________________
तृतीयो भवः
७९
मया तेन च जीवेन न्यस्तेऽहं कथमीदृशः । अयं च कथमीहक्षो मयेत्युक्ते जिनोऽवदत् ॥६६||
अस्यैव विजयस्याऽन्तः पुरेऽमरपुराभिधे । आसीदमरदेवाख्यः पुरा गृहपतिर्धनी ॥६७।। युवां तदङ्गजन्मानौ सुन्दरीकुक्षिसंभवौ । गुणचन्द्रबालचन्द्राभिधौ तारुण्यमीयथुः ॥६८॥ वाणिज्यायाऽन्यदाऽऽदाय वस्त्राद्यं बबिहागतौ । विक्रीतेऽजनि लाभो वां वाञ्छितार्थात्समर्गलः ॥६९॥ सूरतेजा नृपस्तहि लक्ष्मीनिलयनायकः । प्रारब्धो बहुसैन्येन राज्ञा विजयवर्मणा ॥७०|| स न्यस्य नगरे पत्तींलक्ष्मीपर्वतमाश्रितः । सारद्रव्यं गृहीत्वा स्वं तत्राऽऽरूढी युवामपि ॥७१।। तत्र स्थिताभ्यामालोच्य युवाभ्यां न्यासि तद्वसु । गुणचन्द्रेण भागीति विषं दत्त्वा हतो भवान् ॥७२।। ऋजुत्वाद् व्यन्तरोऽभूस्त्वं सोऽपि दष्टोऽहिना मृतः । द्रव्ये तथा स्थिते रत्नप्रभायां नारकोऽभवत् ॥७३|| त्वं देशन्यूनपल्यायुः प्रपाल्य विजये त्विह । ढङ्कनापुरवास्तव्यसार्थेशहरिनन्दिनः ॥७४|| वसुमत्यां सुतो देवदत्ताख्योऽभूः क्रमाधुवा । उद्धृत्य गुणचन्द्रस्तूपनिध्यहिरिहाऽभवत् ॥७५।। अधितस्थौ स तद्रव्यमन्यदा त्वमिहागतः । देव्या लक्ष्मीनिवासिन्या यात्रायां तामपूजयः ॥७६।। दीनाऽनाथाऽऽदिदानं च दत्त्वा विहितभोजनः । भ्रमन्नद्राविहोद्देशे दृष्टो दष्टोऽसि चाऽहिना ॥७७||
समरादित्यसंक्षेपः विषस्योग्रतया पृथ्व्यां पतितोऽसि मृतोऽसि च । त्वद्भूत्यैनिहतः सोऽहि: सिंहस्तत्रैव चाजनि ॥७८॥ भवान्कृतार्गलापुर्यामत्रैव विजयेऽभवत् । सूनुर्यशोधराजानेः शिवदेवस्य गेहिनः ॥७९|| इन्द्रदेवोऽभिधानेन यौवनस्थोऽभवद्भवान् । तत्तेनाऽधिष्ठितं द्रव्यं सिंहेनाऽस्त्योघसंज्ञया ।।८।। अन्यदा वीरदेवाऽऽख्यराज्ञा स्वस्वामिना भवान् । प्रेष्ये तन्नगरस्वामिमानभङ्गस्य संनिधौ ॥८१।। आगच्छन्निह विश्रान्तो जनैः कतिपयैः समम् । दृष्टः सिंहेन तेन त्वं निहतोऽसि स च त्वया ॥८२॥ श्रीस्थले पत्तने यक्षदासाऽऽख्यान्त्यजनन्दनौ । भार्यायां मातृयक्षायां जातौ यमलबान्धवौ ॥८३।। ख्यातस्त्वं कालसेनाऽऽख्यश्चण्डसेनाख्यया परः । वयःस्थौ मृगयायातावत्र कोडं निजघ्नथुः ॥८४।। निध्युद्देशे युवां पक्त्वा तं तस्य पलमादथुः । पृथ्वी शस्त्रया चखानाऽथ चण्डसेनो निरर्थकम् ॥८५॥ ददर्श च निधेः कण्ठं प्रावर्तत च गोपितुम् । लक्षितश्च त्वया स त्वां विश्वस्तं निजधान च ॥८६|| त्वं मृत्वाऽभूस्तृतीयस्यां पृथ्व्यां पञ्चाऽब्धिजीवितः । परस्तथा स्थिते द्रव्ये तत्रैव रिपुणा हतः ॥८७|| षष्ठ्यामष्टादशाब्यायुः पृथिव्यां नारकोऽभवत् । उहृत्य नरकात्तु त्वमत्रैव विजयेऽभवः ॥८८|| श्रीमतीसन्निवेशस्थशालिभद्रस्य नन्दनः । नन्दिन्यां नामतः पल्यां बालसुन्दरसंज्ञया ॥८९।। युग्मम्