SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ तृतीयो भवः वयःस्थः शीलदेवर्षेः श्राद्धधर्म समासदः । मृत्वा त्रयोदशाब्यायुर्लान्तके च सुरोऽभवः ॥९०|| च्युतश्च विजयेऽत्रैव हस्तिनापुरवासिनः । सुहस्तिश्रेष्ठिनः कीर्तिमत्यां पुत्रतयाऽभवः ॥११॥ नाम्ना समुद्रादत्तस्त्वं परोऽपि नरकादभूत् । सोमिलायां भवत्तातदास्यां मङ्गलकाभिधः ॥१२॥ वयःस्थौ च युवां जातावन्यदा भवता पुनः । गणेरनङ्गदेवस्य पावें श्राद्धत्वमाददे ॥९३।। लक्ष्मीनिलयवास्तव्या बलसार्थेशपुत्रिका । श्राविका जिनमत्याख्या परिणिन्ये च सा त्वया ॥९४|| युतो मङ्गलकेनैतामानेतुं वर्त्मनि व्रजन् । निध्युद्देशे समायातो विश्रान्तः क्षणमत्र च ॥१५॥ निरीक्ष्य प्रपूनाटस्य पादकं जगदे त्वया । द्रव्यमत्राऽस्ति दासेरस्ततः खनितुमुद्यतः ॥९६|| वीक्षिते निधिकण्ठेऽथ दासेरो ह्यद्यचिन्तयत् । महा?ऽयं निधिः स्वामिवञ्चनेनाऽपि गृह्यते ॥९७|| अत्रान्तरे त्वयाप्यैक्षि निधिकुम्भस्य कण्ठकः । अवाचि च किमेतेन गम्यते नगराऽन्तरे ॥९८।। निधिमासाद्य दासेरं हृष्टं वीक्ष्य त्वमब्रवीः । अयं व्यतिकरः कस्याऽप्यग्रे वाच्यो न हि त्वया ॥९९|| न जल्पाम इति प्रोच्य सोऽध्यायदयमेककः । ग्रहीता निधिमेतेन वञ्च्येऽहं किमु बुद्धिमान् ॥१००। नाऽदत्तेऽसौ निधि यावत्तावद्व्यापादयाम्यमुम् । तथा च नगराऽऽरामे स्थित्वाऽभाष्यत स त्वया ॥१०१।। समरादित्यसंक्षेपः मम श्वशुरगेहस्य शुद्धि ज्ञात्वा निवेदय । गन्तुं प्रवर्तमानश्च सोऽध्यायदिति कूटधीः ॥१०२।। अयं गृहे प्रविष्टः सञ्शीघ्रमादास्यते निधिम् । तत्करोमि तथा नैव यथा विशति वेश्मनि ॥१०३।। ध्यात्वेत्येत्य स विच्छायमुखस्त्वामूचिवानिति । लोकद्वयविरुद्धं ते भार्या कृत्वा क्वचिद् गता ॥१०४|| अस्मदागमनं श्रुत्वा लज्जितानि च तान्यलम् । युक्तं नात्रऽप्रवेष्टुं तच्छ्रुत्वेति त्वमचिन्तयः ॥१०५।। धिग्नारी यत्कुलीनाऽपि वासिताऽपि जिनागमैः । यदीदृशमसौ चक्रे महामोहवशंवदा ॥१०६॥ तदलं गृहवासेन गृहामि व्रतमञ्जसा । अनङ्गसङ्गं संत्यज्याऽनङ्गदेवमुनेः पुरः ॥१०७|| ध्यात्वेति स त्वया प्रोचे गच्छ त्वं तातवेश्मनि । स दध्यौ वञ्चयित्वा मां निधिमेष जिघृक्षति ॥१०८।। यथा तथापि हन्म्येनमिति ध्यात्वा जगाद सः । अनुक्त्वा स्थानके त्वां हि क्रमौ मे वहतः कथम् ॥१०९।। त्वयोचे यदि निर्बन्धः पृच्छामस्तर्हि कञ्चन । साधु क्वानऽङ्गदेवर्षिरित्यालोच्य पथि स्थितौ ॥११०॥ अन्यदा विषमाऽरण्ये दिनस्य प्रहरद्वये । हतो मङ्गलकेन त्वं पृष्ठे क्षुरिकया रयात् ॥१११॥ तदा चानऽङ्गदेवस्य श्रमणैरग्रयायिभिः । दृष्टस्त्वं क्षुरिकां हित्वा नष्टो मङ्गलकस्तु सः ॥११२।। त्वयाऽऽदायोपलक्ष्याऽथ क्षरिकां हृदि चिन्तितम् । कुतोऽयमीदृशं चके हुं ज्ञातं निधिलोभतः ॥११३।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy