SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ तृतीयो भवः जिनमत्याश्च वृत्तान्तं मन्ये तेनैव कल्पितम् । सा कुलीना सुलीना च सिद्धान्ते नेदृशी भवेत् ॥११४॥ तदा चाऽनङ्गदेवेन समेतेन ससाधुना । दृष्टस्त्वं प्रत्यभिज्ञातः पृष्टः सद्भूतमाख्यथाः ॥११५॥ समं तेन समेतस्त्वं स्थितः स्थानेश्वरे पुरे । मासकल्पेन ते पृष्ठघातश्च प्रगुणोऽभवत् ॥११६।। प्राप्ता तत्र त्वया शुद्धिर्जिनमत्या यथा स्थिता । ध्यातं चाऽहो कियांस्तस्य प्रकारो वञ्चनाविधौ ॥११७।। अहो मोहस्य वैचित्र्यमहो संसारहेयता । यद्यप्यखण्डशीला सा तथाऽपि कृतमेतया ॥११८।। आत्ते मया व्रते साऽपि ज्ञाततत्त्वा ग्रहीष्यति । व्रतमित्थं भवाम्भोधेरेषाऽप्युत्तारिता भवेत् ॥११९॥ लोकद्वयहितं तस्माधुज्यते व्रतमेव मे । ध्यात्वेत्यनङ्गदेवस्यान्तिके त्वं व्रतमग्रही: ॥१२०।। श्रुत्वा तव व्रतं बाढं संविग्ना जिनमत्यपि । आगत्य त्वामभिष्टुत्य प्रव्रज्यामाददे मुदा ॥१२१॥ दीक्षित्वा गुरुर्ष्यादिस्त्रीस्वभावस्य विद्विषे । सुमत्याऽऽख्यगणिन्यै सा शिष्यात्वेन समर्पिता ॥१२२।। श्रामण्यं निरतीचारं प्रपाल्य विधिना मृतः । पञ्चविंशतिवाायुप्रैवेये त्वं सुरोऽभवः ॥१२३।। स तु मङ्गलको द्रव्यं तदाच्छाद्य शिलोच्चयैः । तन्मोहेन स्थितस्तत्र पिशिताहारमाहरत् ॥१२४|| समरादित्यसंक्षेपः मृत्वा षष्ठ्यामभूत्पृथ्व्यां द्वाविंशत्यब्धिजीवितः । उद्धृत्य विजयेऽत्रैव नगरे राष्ट्रवर्धने ॥१२५।। वेल्लीयकान्त्यजागारे छागत्वेनोदपद्यत । यौवनस्थस्त्वजायूथमध्यस्थः सुखमस्ति सः ॥१२६।। युग्मम् अन्यदा बह्वजान्तःस्थो नीयमानो जयस्थलम् । निध्युद्देशे समायातः स जातिस्मरतामगात् ॥१२७|| लोभान्धोऽयं ततः स्थानात्प्रेर्यमाणोऽपि नाऽचलत् । कुधा वेल्लीयकेनाथ निहतो मूषकोऽजनि ॥१२८।। ओघसंज्ञावशात्तेन प्राग्वद् द्रव्यमधिष्ठितम् । सोमचण्डाऽभिधस्तत्र द्यूतकारोऽन्यदागमत् ॥१२९।। सामर्ष इव तस्याऽग्रे भ्रमंस्तेन हतो वृषः । अकर्णनासिकायां तद्भार्यायां तनयोऽजनि ॥१३०|| तया गुग्गुलिकानाम्न्या रुद्रचण्ड: स कीर्तितः । प्राप्तः खात्रमुखे क्षिप्तः शूलायां नारकोऽजनि ॥१३१।। तत्रातीतत्रिवाायुविजयेऽत्र पुरेऽत्र च । श्रेष्ठिनोऽशोकदत्तस्य पुत्रीत्वेनोदपद्यत ॥१३२॥ पन्यां शुभङ्करानाम्न्यां श्रीर्नाम्ना जातयौवना । व्यूढा समुद्रदत्तेन श्रेष्ठिसागरसूनुना ॥१३३|| भुञ्जतोरनयोर्भोगांस्त्वं ग्रैवेयकतश्च्युतः । श्रीकुक्षौ जज्ञिषे सूनुर्दत्तः सागरपूर्वकः ॥१३४|| यौवने देवशर्माख्यगुरोर्धर्ममवाप्तवान् । नन्दिनीमीश्वरस्कन्दश्राद्धपुत्रीमुपायथाः ॥१३५।। १. कुलीनाकुलीना क । १. हतो मृतः ग घ ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy