SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भवः स्वच्छन्दो मत्तहस्तीव कुटिल: सिन्धुवाहवत् । कर्माण्येव च दैवोऽयं साध्यः पुरुषकारतः ॥४४७|| विधत्तां भोजनं देवो ध्रुवं जीवन्नरो यतः । उल्लङ्घ्य विपदं धन्यः पुनः प्राप्नोति सम्पदम् ॥४४८।। नृपः प्रोवाच नाऽमोचि सन्मार्गसमयोचितः । मया पुरुषकारो यज्जगृहे भावतो व्रतम् ॥४४९|| न सम्पद्यभिलाषो मे योग्यं त्वनशनं कृतम् । स प्राह देवेऽभुञ्जाने कोपिष्यति महीपतिः ॥४५०॥ तस्य निष्कारणः कोपः सत्यसन्धा हि साधवः । नृपप्रोक्त उवाचैष स प्रमादेऽपि कर्मठः ॥४५१॥ किं नैति देवशर्मेति क्रोधादानन्दभूपतिः । निस्त्रिंशः कृष्ठनिस्त्रिंश एत्य भूपमवोचत ॥४५२।। यदि ग्रहीता नाहारं तदेतेन शिताऽसिना । छेत्स्यामि त्वच्छिरस्तच्च श्रुत्वा भूपतिरूचिवान् ॥४५३।। जीविते मरणान्ते स्यादुद्वेगः कीदृशो मृतेः । गर्भात्प्रतिक्षणं मृत्यौ जीवतीति मृषा वचः ॥४५४|| सार्थात्कश्चित्पुरो याति यदि तस्य भयं किमु । का नाम जीवितव्याशा जन्तोः सूनापशोरिव ॥४५५।। व्याधिबाणान् क्षिपन्नेति वृद्धभावधनुर्धरः । विधिव्याधो मनुष्यैणयूथव्यधनिबद्धधीः ॥४५६|| प्रत्यवायप्रतीकारादिकं न गणयत्ययम् । हरिः प्रहरति स्वैरं जनेषु हरिणेष्विव ॥४५७।। मन्ये त एव निविण्णा जन्ममृत्योः पुनः पुनः । चरन्ति दुश्चरं येऽत्र भवान्तकहरं तपः ॥४५८॥ समरादित्यसंक्षेपः जिनवाक्यसुधां पीत्वा मरणान्न बिभेम्यहम् । यत्र मोक्षोऽथवा स्वर्गः स हि मृत्युर्महोत्सवः ॥४५९|| कृतान्तहस्तिनो मोक्षो न युद्धे न पलायने । हस्तस्तस्य न दृश्येत गृहीतं च न मुञ्चति ॥४६०॥ काले लुनाति सस्यानि यथा पक्वानि कर्षुकः । तथा जातानि जातानि भूतानि प्रेतनायकः ॥४६॥ मृत्युपाशाः पतन्त्येते निर्जरष्वपि दुर्धराः । जराग्रस्तो नरो मृत्युप्रमादादेव जीवति ॥४६२।। स्वयं मयाऽऽहतो मृत्युर्भोजनं न करोमि यत् । मृतमारणमात्रेण कलङ्कस्तेऽवशिष्यते ॥४६३।। श्रुत्वेति कोधरक्ताक्षः कृपाणेन जघान तम् । ब्रुवन्नमो जिनेन्द्रेभ्यो नृपतिः प्राप पञ्चताम् ॥४६४॥ इत्थं हतस्तेन सुतेन सिंह: समत्वमात्रादकृतव्रतोऽपि । नरेश्वरः पञ्चसरस्वदायुः स्वर्गे तृतीये त्रिदशो बभूव ॥४६५।। सानन्दमानन्दनृपस्तु राज्यं विधाय हिंसादिनिबद्धबुद्धिः । उदन्वदायुः प्रथमक्षमायां पितुर्वधान्नारकतामवाप ॥४६६।। इति श्रीहरिभद्रोक्त्या प्रद्युम्नाचार्यगुम्फिते । समरादित्यसंक्षेपे द्वितीयोऽयं भवोऽभवत् ॥४६७॥
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy