SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भवः आकारितेऽप्यनायाते कुमारे मारणात्मके । प्रतीहारयुतः कार्यमविचार्य ययौ नृपः ॥४२४|| आत्मद्वितीयमायातं वीक्ष्यं तं स व्यचिन्तयत् । अधुनैव सुसाध्योऽयं साध्यते यदि साधु तत् ॥४२५।। ध्यात्वेत्यसिप्रहारेण प्रतीहारममारयत् । नृपं तु नि:कृपो गाढप्रहारेणाऽक्षमं व्यधात् ॥४२६।। ततः कलकलो जातः पुरक्षोभो महानभूत् । राजगृह्याः कुमारेण समं समरमादधुः ॥४२७|| निवारिताश्च ते राज्ञा निजाज्ञापूर्वकं भटाः । हत एवाहमेतं मा निहतेति प्रजल्पता ॥४२८।। अभिषेकममुष्यैव कुरुध्वं नृप एष वः । इति तेषु निवृत्तेषु कुमारः प्राह दुर्मतिम् ॥४२९।। दृढबन्धैर्बधानैनं स तं निगडितं व्यधात् । न्यषेधत्तुमुलं हत्वा कांश्चिन्निर्भय॑ कांश्चन ॥४३०|| निजविश्वासपात्राणामर्पयित्वाऽथ भूपतिम् । स्वयं राज्यमधिष्ठाय तद्व्यवस्थां विधाय च ॥४३१।। वशे विधाय सामन्तमण्डलं मण्डलं च सः । पितरं चारकेऽक्षप्सीदात्मानमिव नारके ॥४३२॥ अमेध्यमूत्रदुर्गन्धे भित्तिसुप्तसरीसृपे । गृहोलिकासुसंकीर्णे स्वनन्मशकमक्षिके ॥४३३।। प्रलम्बमाननिर्मोकमुक्ताप्रालम्बमालिते । लूतातन्तुवितानाढ्ये दुष्षमावासमन्दिरे ॥४३४|| समरादित्यसंक्षेपः अधर्मलीलामेदिन्यां सीमन्तकसहोदरे । निवासे सर्वदुःखानां मृत्योर्विश्राममण्डपे ॥४३५।। पञ्चभिः कुलकम् तत्र नीतं नृपं श्रुत्वा विमुक्ताकन्दभैरवम् । शीघ्रगत्युदितश्वासमुर:कुट्टनतत्परम् ॥४३६।। निदाधं हृदि विभ्राणं वर्षारात्रं च नेत्रयोः । आगच्छत्कुसुमावल्यादिकमन्तःपुरं तदा ॥४३७॥ युग्मम् वीक्ष्य लोहभृतं भूपं महाकन्दपरायणम् । नृपेणाऽऽरक्षकैश्चापि कथञ्चिदपि वारितम् ॥४३८।। राज्ञा प्रबोधितं चेत्थं शुचाऽऽयासकृता कृतम् । भवो विचित्ररूपोऽयं खेलनं तस्य जन्तवः ॥४३९|| दुर्निवाराणि कर्माणि चपलाचपलाः श्रियः । स्वप्नसाधारणं प्रेम तदलं परिदेवनैः ॥४४०॥ दुर्लभं भगवद्वाक्यं भवतीभिरलाभि च । सर्वदुःखक्षयोपायं तत्कुरुध्वं तदेव हि ॥४४१।। तथेति प्रतिपद्यैतद्बलादानन्दभूपतेः । साध्व्या गन्धर्वदत्ताख्यखेचयाँ व्रतमाददे ॥४४२।। नृपस्तु यात्यमानोऽपि यातनाभिरकोपनः । जग्राहाऽनशनं धीमान्विज्ञाय समयोचितम् ॥४४३।। तत्राऽऽनन्देन विज्ञाते कुपितेन महल्लकः । देवशर्माऽभिधः प्रैषि नृपं भोजयितुं हठात् ॥४४४|| स गत्वा नृपतिं प्राह देव दैववशान्नृणाम् । जायते जगति प्रायः कार्यस्य विषमा गतिः ॥४४५।। दैवो हि न गुणग्राह्यो नाऽऽराध्यो विनयेन च । अनर्थ एव मूर्तोऽयमकालज्ञः समीहिते ॥४४६।। १. नि:कृपं क ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy