SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ६८ समरादित्यसंक्षेपः द्वितीयो भवः अचिन्तयच्च भेकाहिकुररा मोचिता अपि । न जीवन्ति किमेतेनाऽप्रतीकारेण वस्तुना ॥४००|| ध्यात्वेति तर्जयित्वेभं जगाम शिबिरं नृपः । कृत्वा दिनोचितं रात्रौ सुप्तबुद्धो व्यचिन्तयत् ॥४०१॥ ग्रस्यते लोकमण्डूकोऽहितुल्येन नियोगिना । स राज्ञा कुररेणेव कृतान्ताऽजगरेण सः ॥४०२॥ एवंविधेऽत्र संसारे विषयान्विषयी जनः । सुखेच्छु: सेवते बालः कालकूट जिजीविषुः ॥४०३।। दु:खं पापफलं मत्वा दुःखनाशाय दुःखितः । सुखितः कुरुतां धर्म जानन्धर्मफलं सुखम् ॥४०४॥ मानप्राज्येन राज्येन तदेतेन कृतं मम । तद्धि पातालवत्क्षिप्तै१:पूरं पूरणैरपि ॥४०५।। दुरन्तं खलमैत्रीव सभुजङ्गं च नाकुवत् । वेश्याचित्तवदर्थेष्टं सर्पवत्तत्त्यजाम्यदः ॥४०६॥ वस्तुनि प्रस्तुते मे स्याल्लाघवं स्वल्पकं हि तत् । इति चिन्तयतो रात्रिर्वीता सिंहमहीभुजः ॥४०७|| कृते प्राभातिके कृत्ये समेते मन्त्रिमण्डले । राजा विजयवत्याख्यवेत्रिण्या व्यज्ञपीदृशम् ॥४०८।। यद्देव प्रस्थितं मत्वा देवमत्युग्रशासनम् । दुर्मतिः स्वयमेवाऽयं वहन्कण्ठे कुठारकम् ॥४०९|| जनैः कतिपयैर्युक्तो वेत्रिभूमौ समागतः । दिक्षुर्देवमस्त्यत्र प्रमाणं देव एव हि ॥४१०॥ युग्मम् राजा व्यलोकयद्वक्त्रं मतिसागरमन्त्रिणः । स प्रोवाच भवत्वेवं नृपा ह्याश्रितवत्सलाः ॥४११।। प्रविश्य राज्ञानुज्ञातो दुर्मतिस्तं व्यजिज्ञपत् । अयं कण्ठः कुठारोऽयमित्युक्त्वा प्रणनाम च ॥४१२।। तस्याऽभयं वितीर्याऽर्यस्तं सत्कृत्य च कृत्यवित् । प्रस्थाप्य च निजे स्थाने स्वयं जयपरं ययौ ॥४१३।। मन्त्रिमण्डलमाकार्य कथितोऽथ महीभुजा । राज्यत्यागव्रतादानरूपो निजमनोरथः ॥४१४॥ विवेककलितेनाऽथ तेनाऽयं बहुमानितः । दैवज्ञान्दिनमप्राक्षीदानन्दस्याऽभिषेचने ॥४१५॥ पञ्चमे दिवसे नैमित्तिकोत्तमनिवेदिते । राज्याभिषेकमङ्गल्यवस्तून्यानायितान्यथ ॥४१६|| मृत्पिण्डदधिसिद्धार्थमीनचामररोचनाः । सिंहचर्मसितच्छत्रपुष्पभद्रासनादि च ॥४१७|| आनाय्य न्याय्यमार्गस्थो नृपोऽध्यायन्निजं सुतम् । राज्ये विन्यस्य यास्यामि धर्मघोषगुरोः पुरः ॥४१८|| स ध्यायन्निति सद्ध्यानी राज्यदानस्य वासरम् । प्रतीक्षमाण एवाऽस्थान्निराकाङ्क्षो मुमुक्षुवत् ॥४१९|| आनन्दयुवराजस्तु प्राच्यदुष्कर्मदोषतः । घटितो निजदुर्मत्या तेन दुर्मतिना तथा ॥४२०॥ केनाऽपि हि प्रयोगेण विप्रलभ्य कदाचन । अयमालभ्यते भूपस्ताभ्यामिति च मन्त्रितम् ॥४२१।। श्रुतोऽभिषेकवृत्तान्तो विपरीततया धृतः । यदेतेन च्छलेनाहं निहन्तुं चिन्तितोऽमुना ॥४२२।। अस्मिन् सत्येऽपि सत्यर्थे तद्दत्तं मा स्म भून्मम । राज्यं यन्मारयित्वैनं गृह्यते तद्धि सुन्दरम् ॥४२३।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy