SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भवः अहो मय्यसमस्नेहात्पुत्रीयत्यपि न प्रिया । मा भूद्गर्भविपत्तिस्तदसम्पूर्णेऽत्र दोहदे ||३७७ || ध्यात्वेति यदहं वच्मि तत्कार्यं कालसंगतम् । उक्त्वेति नृपतिर्देवीं व्यसृजत्ससखीजनाम् ॥३७८॥ अथ कार्यविदाकार्य मतिसागरमन्त्रिणम् । नृपस्तत्सर्वमाचख्यौ स ध्यात्वा तं व्यजिज्ञपत् ॥३७९ ॥ यद्देव क्षुधिते देवे कृत्रिमान्त्राणि कुक्षितः । कर्तं कर्त वितीर्यन्ते देव्या एव दृशोः पुरः || ३८०|| राज्ञा बहुमते तस्मिन्नर्थे राज्ञीमुवाच सः । कर्तिष्यामि तथाऽन्त्राणि यथा देवो न दूयते ॥ ३८१ ॥ गर्भकूरस्वभावत्वादनयाऽङ्गीकृते सति । नृपकुक्षौ शशान्त्राणि कृत्वा वस्त्रावृतान्ययम् ॥३८२॥ उत्कृत्य तस्याः पश्यन्त्या दत्तवान्मुदिता च सा । पश्चात्पुनर्विषण्णाऽभूदाश्वस्ता नृपदर्शनात् ॥३८३॥ ऊचे च मन्त्रिणा देवि ! देव्या पूर्वं प्रसूतया । गर्भजन्म न देवस्य कथनीयं तु मेऽग्रतः || ३८४|| प्रतिशुश्राव तद्देवी प्राप्ते प्रसववासरे। प्रसूतया तया मन्त्री समाहूतागतोऽवदत् ||३८५|| लक्ष्यते लक्ष्मभिर्गर्भोऽयमक्षेमः क्षमापतेः । अन्यत्र वर्धतां तस्मान्मृतो देवस्य कथ्यते ॥ ३८६ ॥ भवत्वेवमिति प्रोच्य तं माधव्याख्यचेटिका । समर्प्य प्रेषिता राज्ञ्या दृष्टा सिंहमहीभुजा ||३८७॥ किमेतदिति पृष्टा च चेटी प्रोचे न किञ्चन । बालस्तदा रुरोदोच्चैरात्मानं ज्ञापयन्निव ॥ ३८८|| ६५ ६६ समरादित्यसंक्षेपः नृपः कृतकृपस्तत्र बाले चेट्यां तु निःकृपः । प्रोवाच किमिदं पापे विधित्सुः श्वपचाऽधिकम् ॥ ३८९ ॥ निवेदितेऽथ वृत्तान्ते स्त्रीत्वकातरया तया । राज्ञा लात्वाऽथ धात्रीणामन्यासां स समर्पितः ॥ ३९०॥ उक्ताश्च ताश्चेद्वालस्य प्रमादोऽस्य भविष्यति । करिष्यामि ततो युष्मानेतदीयचितेन्धनम् ॥३९१॥ निर्भत्स्य मन्त्रिणं देवीमप्येतदनुरोधतः । प्रच्छन्नं कारयांचक्रे जन्मवर्धापनोत्सवम् ॥ ३९२ ॥ नृपस्तज्जन्मसानन्दस्तमानन्दमभिख्यया । विदधे वर्धमानः सन्नाददे सकलाः कलाः ॥ ३९३॥ प्राक्कर्मदोषतः किं तु नृपे विषममानसः । स्थापितो युवराजत्वे जनकेन ससम्मदम् ||३९४ ।। अन्यदाऽऽटविको दुर्गस्वभूमिबलगर्वितः । उद्वृत्तः सिंहराजस्य सत्यनामा स दुर्मतिः ॥ ३९५ ॥ राज्ञा तस्योपरि प्रैषि सैन्यं जिग्ये च तेन तत् । प्रयाणत्रितयं यातस्ततोऽमर्षादयं स्वयम् ||३९६ ॥ तदा वहन्त्यां वाहिन्यां सिन्धुसिन्धुतटस्थितम् । अहो कष्टमहो कष्टं ब्रुवाणं जनमैक्षत ||३९७|| ग्रस्यमानमपश्यच्च भेकं तत्राऽहिना नृपः । कुररेण च तं तं चाजगरण गरीयसा ॥ ३९८ ॥ सतं व्यतिकरं वीक्ष्य मूढचित्तप्रमोदकम् । सतां निर्वेदहेतुं च हृदये व्यषदन्नृपः ॥ ३९९ ॥ १. ध्यात्वाथ ख ग घ ङ च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy